________________
१५.]
बोयो भवो।
वरिसलका । अनया पासपरिवाहणनिमित्तं. गएण कुमारमौहेण दिट्ठो नागदेवुज्जाणे बहुफासए पएसे अणेचसमणपरिवारित्रो' खमामहवज्जवमुत्तितवसंजमसचसोयाकिवणबम्भचेरगुणनिही पढमजोवणत्यो' रूवाराणजुत्तो * संपुखदुवालमङ्गो समिरमाणं सुत्तम प्रत्यं कहेमाण धमघोसो
नाम पायरित्रो ति। तो तं दट्टण तं पर बईव बड़माणे जात्रौ । चिन्तियं च शेण । धन्नो ख एसो, जो संसारविरत्तभावो मयसमजचाई परमपरोवयारनिरत्री एवं वहद ति ।
ता गन्तण एयस्म समौवं पुच्छामि एवं किं पुण इमम १. "मोहवललियसमयवत्तिणे निव्वेयकारणं जहट्टियं च दुख
संकुलं च संसार ति। तो "दूरात्री व श्रोयरिजण जच्चवोलाइकिसोरात्री गो तस्म समौवं । 'पणमित्रो प धमघोसो। अहिणन्दित्री य भगवया धम्मसाहेण। तो वन्दिजण सेममाडणो भत्तिनिवभर मुवविट्ठो महावसुन्दरे ५ गुरुणो पायमूले। निव्वडियसंवेगमारं पुछिनो य येण भयवं धमघोसो। भयवं, किं ते मयलगुणसंपयाकुलहरम वि
सो निवेत्रो, जेण रमं प्रयाले व समणत्तणं पवित्रो सि। तो भयवया भणियं । 'भो 'महासावय, "नयि .
१ DF परिया।। .) की। R BDF च दाप विमोचित
nnd omit the rest of the sentence. D RUTTI : " A दूरनो। ( ACE add सविषयी य and om. the nextu • BF रोप.मरव। E BF ररितो। < BF नाराय।
.. BF विपासो पासमक्ष।