________________
६५]
बोबो भवो।
'फलीपयरो, सुयन्वपरिमलावासियदिमामण्डको य कुकुमगोछनियरो', मडरमारयन्दोलिरो व लोयणसुहनो कयसीहरत्रो ति। ठिो य माहवौलयामण्डवंमि ॥
प्रत्यन्तरमि य मयणलेहाए · भणिया कुसुमावती। मामिणि, महाणभावाणं सुयणभावात्रो पुवनिम्पत्तिो चेव संबन्धो होइ। मो चेव उचियमंभामण फुल्ल तम्बोलप्पयाणरणा पयामिवर ति। ता पेमेहि से मरोरपउत्तिपुच्छणापुष्वयं एयंमि काले अमंभावणिज्नभावं सहत्यारोवियपियङ्गमञ्चरीकलावयंस कोमलमागवल्लौदलमणाहं च तम्बोल अहिणवुष्प
आणि य कलोलयफलाई नियकलाकोमलपिसुणगं च किंचि तहारूवं अच्छेरयभूयं ति । तत्रो कुसुमावलीए भणियं। जं पियमहि ते पडिहायद, तं मयं व अणुचिट्ट पिथसही। तत्रो मयणलेहाए वलियाममुग्गय चित्तवडियं च उवणेजण भणिया कुसुमावली। मामिणि, चित्ताणराई ख सो जणो; ता आलिहउ एत्व मामिणौ ममाणवर इंसयविउत्तं तहसणसणं च रायहमियं ति। तत्रो मुणियमयणले हाभिपायाए ईमि विहमिजण प्रालिहिया तौए महोवरवा रायमिया । मयणलेहाए वि व अवत्यासूयगं से लिहियं दम उवरि "दुवईखण्डं । जहा
१ BD परिया। . B निव। . A adds पासण । • Dalds its , D•यंस। ) पियाऔर परिवार। • DE बत्तिया। C D पनि, B दुर।