________________
समराहका ।
[संक्षेपे ।
अहिणवनेहनिमवष्टिय निरुपायपणिया। सरगमुणालविलयगामधि विरार मन्दाक्षिणाविषा। दाहिणपवणविजयकमबाथरए वि अदिबदिडिया ।
पियसंगमकए न. उत्तयार कह वररायहंसिया ॥ "तो घेत्तण एवं चित्तवहिवं पुम्ववक्षियं च पाडलं गया माइवौषधामण्डवं मयणलेष। 'कुसुमावशोपियसहि' ति परिषणको मुणिऊण सायरमभिन्दिया कुमारेणं । तत्रो ससंभमं तम पलणजुयलं पणमिजण भणियं मयणलेजाए। महारायपुत्त, 'चित्ताणुराई तुम' ति तो पित्ताणुरारणए अहं तुझ पउत्तिनिमित्तं पेसिया राबधूपाए कुसुमावलौए, तहा सहत्यारोविथाणुराएण य एमा अहिणवुष्पना पिथामचरी नियनागवशौसमुष्पबदसमहग्धं च तम्बोल पक्षिणबुष्पबाणि कलोलयफसाई 'एया कि रविमिट्ठाणं दिबति, ता तुमं वं जोग्गो' ति कलिकण पेसिचाई मामिणगए, एमा वि पित्तगया रायहंसिया पावड ते सण- ।। "अरविं ति। भगिमुवणैवाई र तौए। तो कुमारेण मारिसवं गिनिजण कथा को पिथजुमचरी श्रावौल मोक्ष, समाणिवं च तम्बोज, अमरियमायारिमेण पचोरया रापारिवा, वारयं च से अवत्थासूधगं उवरिशिरिष दुईगई। नत्रो तम्बोलसमागणपन्चालवयणथाएमघणविया- १०
D बाय, CE निवपमा। .. AC दय.। . AB ०१ । 7 Dam। .. BD IN
ACD वषरेष.