SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षे भणियं । मामिणि, किं वा एत्य असंबद्धं ति । किं अणुचिया माणसमरनिवामिणो रायहमी 'वरसम्म । तत्री देवेण भणियं । भो सुबुद्धि, पहवर महाराषो मम पाणणं पि। तो सुबुद्धिणा भणियं । देव, जुत्तमेयं ति ॥ एवं च जाव बौमत्यमन्तिएणं चिट्ठन्ति, ताव भागया उजाणवाली पल्लविया नाम चेडगे। वित्रता व तौए कुसुमावती । सामिणि, देवी प्राणवेद । गच्छ तमं दन्तवलहियं, जत्रो प्राण देवेण 'अध्न सविमेममोहासंपाथणाभिरामं सब्जेयव्यं भवणुल्लाणं, एत्थ किल महारायपुत्तेण मौहकुमारेण भागनव्यं ति। तत्रो एयमायलिय 'चं देवी प्राणवेद' ति महरिमं गया दन्तवलहियं ॥ एत्रो य सब्जियं भवणुब्बाणं । तत्रो य मायरं उवणिमन्तिजण कुसुमावलौदंगणूसुथयाए अभिष्पेयागमणो चेव पाणौत्रो मोहकुमारो। कत्रो से भोयणसंपाथणारओ वयारो । पछा पविट्ठो भवणुष्वाणं । दिट्ठो य तेण गिहमारियारावमुहलो दरखासयामण्डवो नववरो विव भारत्तपल्लवनिवसणोवमोरित्रो असोषनिवहो, चडुलकलहंसवालियकमजोर व भवणदौहियानचिणिवणमण्डो, "मडयरपरजयारावमुहतो व सहयारनिकुरुम्बो, कुसममङपाणमुत्यभमिर भमरालिपरिचरित्रो य माइवौखयामण्डवो', नागवलौनिवासमालिशियो व पूग 1 D• हसयस, B कम मगम। . पापियो। १) कमलोयरमः । । BD HIRO, ABCE •मुखतो, D• मुरुषा ५. A भमरोसिरियतो, D vमरोशिपरिषो। B माग्यो.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy