________________
बोयो भयो।
जोषणा मणोरहो विय. मणोरहाणं महारायसम पुत्तों मौरकुमारो ति। तत्रो सुणियामहा विधारभावनिबन्धणाए पिक्षियं मयणले हाए। गणे ख गमिणौए अणुरात्रो । अावा न कमलावरं वजिव लची अनत्य अभिरमा । तम विच भगवत्रो अणास विय स न एवं वब्जिय अन्ना 'सपिय ति। चिनिजण जंपियमिमौए। मामिणि, सुन्दरी
सो कुमारो नियगणेहिं । जहा उण अज्जमबुद्धो मए ०, मणगयाए राहण मह मन्तयन्तो सत्रो, जर तंतहा
भविस्मर, तो रमणाहो विय पवाणे मयासुन्दरी ५. भविसाद त्ति । कुसुमावलौए भणियं 'कि सुत्रो' ति । तौए
भणिय। एवं सुत्रो। अन्जसबुद्धिण भणियं । देव, महारायपुरिमदत्तस्म मौकुमारस्म कर कुसमावर्षि मग्गमाणम गाचो अणुबन्धो । दढंच तेण एत्व युत्तन्ते व भणियो नि 'नहा तुमए काथवं, जहा एमा कुसमावसौ मरिमाणेणं कुमारमौहेणं मंजुम्बर' लि। अच, देव, न तं वजिय कुसुमावलौए अषो उपियो ति ॥ एत्वमारंमि सम्बाहरिमनिभराए किंपि अभषणैवं भवत्यनारं पाविजण पक्षियकोवकारसंपाषणेण पदपरिमवयणाए भषिवं समावलौए । हला असंपरपसाविणि, किमेवमेवं पञ्चवसि। मययताए
A. om. पियार। OE मि।
. D • Dance