________________
समराइचकहा।
[संक्षेपे -
अव कौशासन्दरं गच्छन्तौए गयाए वा तत्व परियं दिहं ति। तत्रो मयणवत्यासहावी व वामतणेणं मयणस्म प्रणभिष्णेयं पि भणियं कुसमावलीए। महि, दिट्ठी मए कोलासुन्दरकाणंमि ररविरहित्रो विव कुसमाउहो रोगियोविषोरो विव मयलञ्चो परिचत्तमरो विव कामपालो सचौविउत्तो विव पुरन्दरो तवियतवणिजमरिमवलो महमऊह मञ्जरियरक्षणाषिविभात्री सुनिगूढमिरासंधाणे' अणुबद्धपिण्डियाभात्रो मणहरमऊरजा अनोनिगूढजाणसंधाणो मयरवयणागारजाणुमत्यत्रो सन्दरससंगोरुजुयलो विश्लकषियडाभोत्रो मणहरतणुमनाभात्रो पौणवित्थिलव- १.
त्यसो उबयसिहर परिवहुसबाङगुयलो "अणुव्वणकोप्परविभानो पौणपकोडदेसो भाजाणुलम्बियपसत्यलेशाविभूमियकरथलो प्रायम्बतलिणकरबहो सुसमाउत्ताहरपुडो ममसमंगयधवलदसणो भारततिभाग दोहविलाललोयणे उतामामियामो विउलनिडालवडो समाउत्तकलपामो कमिण- " समिणिकुग्लिकुन्तसमारो' चन्दणकयारात्री विमलदुरालनियंसणो महलमुत्ताइलमालाविहसियमिरोहरो विमलचूडारयणपसायिउत्तिमङ्गो-किंबहुण जंपिएण-वं पिव रूवरस लावलं पिव लायजस्म सुन्दरं पिव सन्दरमा जोवणं पिव
१ B पिरिष। १D •संडाव। • GE गुनब-अनुषासन। (Dपारो, B बायो। .
. CED add पापान ।
Dरोर . ORD ter