SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ बोयो भयो। पिथमहौए वि नाम प्रकरणीयं । ता सुण । कुसुमावश्यपरिस्ममेण मे अरकला विय संवुत्ता । तब्बणिो य परिपौडेद में परियावाणलो। तबिमित्ता च वियम्भर अनेस अरई। न उण किंचि अनं उग्वेयकारणं लखमि त्ति। मयणलेहाए भणियं । जद एवं, ता गेषह ताव कप्परवौडगाणि, परिवौएमि ते कौलाखेयनौसहं अङ्ग। कुसुमावलीए भणिय। किं मे एयावत्थं गयाए कप्परवौडएहिं, प्रलं च परिवौर एण । एहि गच्छामो बालकयौहरयं। तत्य मन्नौकरेहि मे अत्थरणं, जेण तहिं गयाए अवेद् एमो १. परियावाणलो ति। ती मयणलेहाए भणियं । जं मामिण प्राणवे। गयात्री य मभवणुजाणतिलयभूयं बालकयलीहरयं । सब्जौकयं च से मयणले हाए सुन्दरमत्थुरणं । निवन्ना य तत्थ कुसुमावलौ। समप्पियाणि" से कप्पूरबौडयाणि । वौमम्मकहासावजणियपरिश्रोसं च तालियण्टेग वौदउमारद्धा १॥ मयणलेहा। कुसुमावचौ पुर्ण अयण्डदिवसुबडंकारा मिहु यमुक्खनौमास तं चैव हिययसमभूयं पुणो पुणे अणुसरन्ती चिट्ठः । तत्रो मयणलेहाए चिन्नियं। किं पुण रमौए इमम्म अन्नहावियारभावस्म कारणं ति! पुछिया य तौए। मामिणि, पत्ते इमंमि तरुणजणविभमुनोत्रमागरे वसन्तसमए किं तमए . १ D मे परिपोर नावायलो। • Baa . D om. . Cसमविशति
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy