________________
समराहचकहा।
(संक्षेपे
हरिणि व हभट्ठा अणुमरमाणौ तयं चेव ॥ . खणबडूनयणपमरा अवमा खणधरियदोहनौमासा । खबरुद्धदेहचेट्ठा खजंपिरवायमुहकमला । एत्यन्तरंमि तौसे धावौए नियसया समाणत्ता। नामेण मयणलेहा बौयं हिययं व जा तौए ।
जहा । कोलासुन्दरनाणगमणकोलाए दढं परिम्मन्ता कुसमावली, लडं च तौए पज्न विसब्जियात्रो महौत्रो; ता गिपिहजण पविरलजलमित्तं तालियष्टं बन्धेऊण कवयकप्परवौडगाणि उवमप्याहि एयं ति । ममाएमाणन्तरं च मंपाइयजणणिवयण रसन्तमणिनेउरा पत्ता कुसुमावलीसमौवं । सहरिमा मयणलेहा । दिट्ठा य तौए वरमयणीयमझगया गुरुचिन्ताभरनौमई अङ्गं वहन्ती कुसुमावलि ति । तत्रो पणालवणमुणियसुत्रभावाए विवत्ता मयणले हाए। मामिणि, किमेवमुब्बिग्गा विय लखौयमि, किन्न संपना ते गुरुदेवयाणं पूया, किन्त्र सम्माणियात्रो महोत्रो, किन्न कथा । पत्थिजणपडिवत्तौ किन्न गहियो कलाकलावो, किन परितुट्ठो ने गुरुयो, किन्न विणोत्रो ने परिवारो, किवाणरत्तो महोसत्यो, किन्न संजायद ते ममौहियं ति। पाणवेउ मामिणणे, जर कहौयं न होर । तो कुसमावसौए ममंभम महत्येण पलए संजमेजण भाणयं । अस्थि र
१ D ससिसि। # AD om.
A संपा । YAD ndd
A स एम।