SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ बोयो भयो। रायं अपेचामकिपेशिएहिं कुमारमवलोएको कुरामावली। चिन्तियं र ऐण। समागत्रो मयणो रईए, पर विही अणुवत्तिस्माद । तत्रो पचासत्रमागरुण कुमारमहिणन्दिय भणियं मंभरायणेणं । वक्र, कुसुमावलि', देवी मुत्तावको प्राणवेद 'पचिरं कौशियं, मा सरीरखेदो ने भविस्मद; ता लडं भागन्तव्य' ति। तत्रो मा ' जत्रमा पाणवेर' ति भणिजपा मसंभम कुमारमवलोएको निग्गया उब्जाणत्री, पत्ता व कुमारं चैव चिन्तयन्ती निययगेहं। तो देवि पमिजणमारूढा दन्तवलहियं । तत्रो कुमारं व अणुसरन्तौ विमुक्कदोहनौमासा मसुवविठ्ठा पन्नासयणिज्ने, विसब्जियो य तौए समापिउं महोसत्यो। पह सेविउ पयत्ता मेज प्रणवरयमुक्खनौमामा । मयणमस्सलियमण नियकम्जनियतवावारा ॥ नालिहा चित्तयां न यऽङ्गरायं करे करणिय। नाहिलमर पाहारं अहिणन्दा ने य नियभवणं ॥ चिरपरिचियं पि पाढर ने व सुयमारियाण संघाचं । कोलावेर मणहरे जुले न च भवणकलासे ॥ विहरर न हमियतले मन्जर न व गेहदौहिणए उ। 'पारेर ने य वौणं पत्तज पि न करे। न व कन्दुएण कोलर बजमकर ने च भूमणकलावं । १.B.जी। . Bा ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy