________________
समराइचकहा।
[संक्षेपे ३१
पढमागमणकयपरिग्गरं च मामिणिं 'एवमोसकमाणिं पेच्चिय मा प्रदखिलं ति संभाविस्मद । ता चिट्ठियउ दह, कौरव दमस्म महाणुभावस्म रायकनोचित्रो उवयारो। तो हरिमवमपुलदयङ्गीए सविनमं माहिलामं च अवलोदऊण कुमारं भणियं दमौए। हला पियंकरिए, तमं चेवऽत्थ कुसला ; ता । निवेएहि, किं मए एयस्म कायब्वं ति । तौए भणियं। सामिणि, पढमागयात्रो अन्हे; ता अलंकरावीयउ श्रामणपरिग्गहेणं इमं पएम एसो, कौरउ से मजणजणाण संबन्धपायवबीयभूयं सागयं, दिज्जउ मे सहत्थेण कालोचियं वमन्तकुसुमाभरणमणाहं तम्बोलं ति। कुसुमावलौए भणियं । हला, न १० मकुणोमि अदूसञ्जमेण इमं एयम्म काउं; ता तमं चेव एत्थ कायोचियं करेहि ति। एत्थन्तरंमि य पत्तो तमुद्देस कुमारो। तत्रो मनिऊणमां भणियो पियंकरौए । सागयं रविर हियस्म कुसुमचावरम, दह उवविसउ महाणुभावो । तत्रो सो सपरित्रोसं सि विहमिऊण 'पामि यर अहं १५ एत्तियं कार्य रविरहित्रो, न उण संपयं' ति भणिऊणमुवविट्ठो । उवणीयं च पियंकरियाए माहवौकुसुममालासणारं कलधोयमयतलियाए तम्बोलं, गहियं च तेण । एत्यन्तरंमि অ অক্ষ্মী নাভীবাত্মীয় আনলিমিন ইন্বিষ্মী संभरायो नाम कबन्नेउरमहलगो। दिट्ठा 'य तेण माणु- १
१ Bom.
. CE परियार।
. Bom.