________________
३५]
बोबो भवो।
कुमारो अणेयतरुणजणवेडियो महाविभूए केसिनिमित्तं गो' पमुदयपरडयामहणियतरुणोजणचित्तविभमुखोवं सुरहिमलयपवणपणच्चावियकुसमभरभन्नमाणलयाविडविजालं मयमुयमुहलमजयरकुलोवगीयमाणग्गसोहं वामहरं पिव • वसन्तलछौए कोलासुन्दरं नाम उब्जाणं, पवत्तो य कौलिउ विचित्तकोलाहिं ति। दिवा य तेण तत्थ उज्जाणे नादूदूरदेससंठिया कुसुमपरिमलसुयन्धवेणिमयरावलौ विदुमलयायम्ब हत्यपल्लवा उब्वेल्लन्तकोमलतणुबाडलया रम्भाखम्भमण
हरोरुजुयला थलकमलारत्तकोमलचलणजुयला उज्नाणदेवय • ब्व उउलच्छिपरियरिया नियमाउलगरम चेव महामामन्तम्म
लच्छिकन्नाभिहाणम्म धूया महियणमहिया वमन्तकौलमणु हवन्ती कुसुमावली नाम कन्नगा। तत्रो तं दट्टणमणन्तभवभत्थरागदोसेण माहिलासं पुलोदया। दिट्टो य एसो वि तौए तो "विभागापो तस्म भमेण चेव तुरियतरिय॥ मोसरन्तौए कुसुमावलौए। चिन्तियमिमौए । कह कोलासन्दरुज्माणम्म रथयाए भयवं मयरद्धनो वि एत्येव कोलासुहमणुहवर ति। एत्थन्तरंमि भणिया पियंकराभिहाणाए चेडीए । मामिणि, प्रलं अलमोमकणेण ; एसो खु रादो पुरिसदत्तस्म पुत्तो तह चेव पिउछागमसंभवो मौहो नाम कुमारो ति।
१ CE add Trया। . B परिगया। . CE सया।
CE समय-मत्त।
। Badas पि।