________________
समराइचकहा।
[संक्षेपे २०
करणिन, पवत्ता व नयरे महाणन्दो, मोषाविया 'नयरिमग्गा, पसमावित्रो रो कुडुमजलेणं, विष्पदलाई रुण्टामयरमणाहाई विचित्तकुसुमाई, कयात्री हट्टभवणसोहात्रो, पहभवणेसु समाइयारं 'मङ्गलतराई, महरिसं र नच्चियं रायजणनागरेहिं ति। एवं च पदिणं महामहन्तमाणन्द- ५ मोखमणुहवन्ताणं अक्वन्तो पढममामो। पट्टावियं च से नाम बालस्म सुविणयदंमणनिमित्तेणं मौहो त्ति । सो य विसिटुं पुलफलमणुहवन्तो प्रभग्गमाणपसरं पणःणं मणोरहेहिं पयाण पुषण
जोव्वणमणुवममोहं कलाकलावपरिवडियच्छायं । ।
जणमणनयणाणन्दं चन्दो ब्व कमेण संपत्तो ॥ अन्नया य संपत्तजोवणम्म कुसमचावस्म विहिययाणकूलो तरुणजणहिययाणन्दयारी आगो वसन्तसमत्रो। जत्थ मविसेसं कुसुममयकोदण्डमण्डलीसंधियमिचौमुहो रहे दंमिजण जणहिययाई विधिउं पर्यतो मयणो। प्रणतरं च तस्म १॥ चैव जयजयमद्दो व कोइलाहिं कत्रो कोलाहलो, विरहग्गिउज्यन्तपहियसंघायधूमपडले व वियम्भियं सहयारेसु भमरजालं, गयवदयाममाणजलणेहि विव पलित्तं दिसामण्डलं किंसुयकुसुमेहिं ति । तत्रो एवंविहे वसन्तसमए मो मोह
१ B .राममा। . Bom.
. A om. LACE .यति।