________________
-२०] बोयो भवो।
यडो प्रावलियदोहबङ्गलो 'सुपरट्ठिोरमंठाण, किं बहुणा, सव्वङ्गसन्दराहिरामो मौहकिमोरगो वयणेणमुयरं पविसमाणो त्ति। पामिऊण य तं सुहविद्धवाए जहाविहिणा सिट्ठो ददयस्म । तेण भणियं । अणेयमामन्तपणिवयचलणजुयलो महारायमहरम निवासट्टाणं पुत्तो ते भविस्मद । तो मा तं पडिसुणेजण जहासुहं चिट्ठद् । पत्ते य उचियकाले महापुरिमगभाणुभावेण जात्रो से दोहलो । जहा देमि मब्वसत्ताणमभयदाणं दौणणाहकिवणाणं च इस्मरियसंपयं जदूजणाणं
च उवट्ठम्भदाणं मव्वाथयणाणं च करेमि पूयं ति। निवेत्रो १० य दमो तौए भत्तारस्म । अमहियजायहरिसेणं संपाडिनो .
तेणं। तस्म संपायणेण जात्रो महापमोश्रो जणवयाणं । अवि य
सव्व चिय धनाणं होर अवस्था परोक्याराए ।
बालमसिम्म व उदत्रो जणम्म भुवणं पयासेद ॥ १५ तो जहासुहेण धम्मनिरयाएं परोवयारमंपायणेणं सुखद्ध
जन्माए पदकन्ता नव मामा अट्ठमरान्दिया । तत्रो पसत्थे तिहिकरणमुत्तजोए सुकुमालपाणिपायं मयलजणमणोरहेहिं देवी मिरिकन्ता दारयं पसूथ त्ति । निवेदो रखो सुहकरि
याभिहाणए दामियाए पुत्तजयो । परितट्ठो राया, दिवं २.. तौए पारिश्रोमियं। कारावियं च बन्धणमोयणास्यं
१ CE परि..
. CE परहमा व रा.