SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ -२०] बोयो भवो। यडो प्रावलियदोहबङ्गलो 'सुपरट्ठिोरमंठाण, किं बहुणा, सव्वङ्गसन्दराहिरामो मौहकिमोरगो वयणेणमुयरं पविसमाणो त्ति। पामिऊण य तं सुहविद्धवाए जहाविहिणा सिट्ठो ददयस्म । तेण भणियं । अणेयमामन्तपणिवयचलणजुयलो महारायमहरम निवासट्टाणं पुत्तो ते भविस्मद । तो मा तं पडिसुणेजण जहासुहं चिट्ठद् । पत्ते य उचियकाले महापुरिमगभाणुभावेण जात्रो से दोहलो । जहा देमि मब्वसत्ताणमभयदाणं दौणणाहकिवणाणं च इस्मरियसंपयं जदूजणाणं च उवट्ठम्भदाणं मव्वाथयणाणं च करेमि पूयं ति। निवेत्रो १० य दमो तौए भत्तारस्म । अमहियजायहरिसेणं संपाडिनो . तेणं। तस्म संपायणेण जात्रो महापमोश्रो जणवयाणं । अवि य सव्व चिय धनाणं होर अवस्था परोक्याराए । बालमसिम्म व उदत्रो जणम्म भुवणं पयासेद ॥ १५ तो जहासुहेण धम्मनिरयाएं परोवयारमंपायणेणं सुखद्ध जन्माए पदकन्ता नव मामा अट्ठमरान्दिया । तत्रो पसत्थे तिहिकरणमुत्तजोए सुकुमालपाणिपायं मयलजणमणोरहेहिं देवी मिरिकन्ता दारयं पसूथ त्ति । निवेदो रखो सुहकरि याभिहाणए दामियाए पुत्तजयो । परितट्ठो राया, दिवं २.. तौए पारिश्रोमियं। कारावियं च बन्धणमोयणास्यं १ CE परि.. . CE परहमा व रा.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy