________________
१०
१५
पठमो भव ।
श्रोणं चिय जह ते हवन्ति जं च ऽच्छरादश्रो तेसिं । निव्वन्तन्तिऽयरे जह परमं देवस्स कर णिज्जं ॥ जह मेहासणितियसिन्दचावविण संभवो हो । गयांमि खणेण तहा देवाण वि होद उप्पत्तौ ॥ सो पुण मोत्तमं देहं विमलंमि देवस्य णिज्जे । निव्वत्ते सरीरं दिव्वं श्रन्तोमुजत्तेणं ॥ तंमि ममयमि तत्थ य गायन्ति मणोहरा गेयाहूं । कुसुमपयरं सुयन्ति य 'सभमरयं तियसविलयाश्री ॥ नञ्चन्ति दिव्वविष्भमसंपादयतियसको उहलाश्रो । वज्जन्तविविहमणहर तिमरोवीणा साहाश्री ॥ देवाय हरिमियमण करेन्ति किट्टमोहणायं च । मुणिऊ तस्म जम्मं सुदमहं सयलभुवणंमि ॥ यो वि य कामगुणे मद्दष्फामरमरूवगन्धे य । दिव्वे भ्रमणवन्तो हिट्टो उट्ठे सवराहं ॥ सुरयणनयणाणन्दो दिव्कं देवसुयं श्रहिखिवन्तो । भासुरवरबोन्दिधरो संपुलो सारयमसि व्व ॥ तियमविलया तत्थ य त हियं लडहाउ मरवयणेहिं । जयजयजयति नन्दा थुन्ति हिट्ठाउ एएहिं || तिथमा वि परमचिट्ठा गण्डयला वडियकुण्डलुन्जोया ।
१ CE सविभमयं B सम्भनं । ACE जा ।
PACE उहि B उचि ।
४ ABD वेत्रिय ।
५७