________________
५६
समराइच्चका ।
[ संक्षेपे ३१३-३४३
पडिमं ठियस्स तेणं विउब्विया को मूढहियए । निरयाणलजलिय सिहा' अघोरा पंसुबुट्टि ति ॥ तौए य डब्झमाणो श्रणाउलं गरुयसत्तसंपन्नो । चिन्ते भावियमणो धम्मंमि जिणप्पणीयंमि ॥ सारौरमाणसेहिं दुकेहि अभियंमि संसारे । सुलहमिणं जं दुकं दुलहा सद्धम्मपरिवत्ती ॥ धनोऽहं जेण मए अणोरपारंमि भवसमुद्दमि । भवस्य महादुलहं लद्धं सद्धम्मरयणमिणं || एयस्म पभावेण पालिज्जन्तस्म सद् पयत्तेणं । जम्मन्तरंमि जौबा पावन्ति न दुखदोगचं ॥
ता एसो चिय सफलो मज्झमणायरणदोषपरिहौणो । सद्धम्मलाभगस्त्रो जम्मो नामि संसारे ||
विलिह य मज्झ हिययंमि जो की तस्स श्रग्गिसम्म स्म । परिभवावुष्पा तव कज्जं कथं पच्छा ॥
•
एहिं पुण पडिवन्नो मेत्तिं सव्वेसु देव जीवेसु । जिणवयणाश्रो हयं विसेसो श्रग्गिसांमि ॥
१ D• मिश्रा, निव ।
यसो सहपरिणामो तेणं विणिवा उ पावेणं ।
मरिणं ववन्नो देवो सोहम कपंनि ॥
·
श्रह सागरोवमाऊ जाश्रो चन्दाणणे विमामि ।
देवाणुपत्तिविहिं समासश्रो एत्थ बुच्छामि ॥
१ B चिंमि, D चिंतिंतु ।
१०
१५