SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ५६ समराइच्चका । [ संक्षेपे ३१३-३४३ पडिमं ठियस्स तेणं विउब्विया को मूढहियए । निरयाणलजलिय सिहा' अघोरा पंसुबुट्टि ति ॥ तौए य डब्झमाणो श्रणाउलं गरुयसत्तसंपन्नो । चिन्ते भावियमणो धम्मंमि जिणप्पणीयंमि ॥ सारौरमाणसेहिं दुकेहि अभियंमि संसारे । सुलहमिणं जं दुकं दुलहा सद्धम्मपरिवत्ती ॥ धनोऽहं जेण मए अणोरपारंमि भवसमुद्दमि । भवस्य महादुलहं लद्धं सद्धम्मरयणमिणं || एयस्म पभावेण पालिज्जन्तस्म सद् पयत्तेणं । जम्मन्तरंमि जौबा पावन्ति न दुखदोगचं ॥ ता एसो चिय सफलो मज्झमणायरणदोषपरिहौणो । सद्धम्मलाभगस्त्रो जम्मो नामि संसारे || विलिह य मज्झ हिययंमि जो की तस्स श्रग्गिसम्म स्म । परिभवावुष्पा तव कज्जं कथं पच्छा ॥ • एहिं पुण पडिवन्नो मेत्तिं सव्वेसु देव जीवेसु । जिणवयणाश्रो हयं विसेसो श्रग्गिसांमि ॥ १ D• मिश्रा, निव । यसो सहपरिणामो तेणं विणिवा उ पावेणं । मरिणं ववन्नो देवो सोहम कपंनि ॥ · श्रह सागरोवमाऊ जाश्रो चन्दाणणे विमामि । देवाणुपत्तिविहिं समासश्रो एत्थ बुच्छामि ॥ १ B चिंमि, D चिंतिंतु । १० १५
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy