________________
२१२]
पठमो भवो।
च। देव, को नाम कस्मद् सहितणं पवजिजणं तं पलित्तजालावलौपरिगयात्री गेहानी नौसरन्तं वारे। पलितंच 'सव्वदखजलणेण संसारगेहं ति। ता बहुमयं नाम अम्हा
मेयं देवस्म ववसियं। असमत्या व अन्हे बुद्धिविहवेण ५ भवत्रो मरणं निवारे ति। तत्री राणा एयमायलिजण "एवमेयं ति, 'को तुने मोत्तण मम अनो हितो' अहिणन्दिजण सबङमाणं पट्टमुहकमलेणं दवावियं श्राघोसणापुष्वयं महादानं; काराविया भत्तिविहवाणुरूवा जिणायय
णाईस अट्ठाहिया महिमा; मम्माणित्री य पणदूवग्गो, बहु१. माणिया पउरजणवया, दिवं चन्दसेणभिहाणम्म जेट्टपुत्तमम
रलं, पडिवन्ना भावत्री पव्वन्ना। 'सुए य दो गमिम्मामि, जत्य भयवं विजयसेणायरित्रो' ति चिन्तिजण ठिो विवितदेमंमि मपरायं पडिमं ॥
दो य सो अग्गिसमतावसो अपडिक्कन्नो चेव तन्निया१५ णाश्रो कालं काऊण विजुकुमारेसु दिवडपलिश्रोवमट्टिई
देवो जानो ति। दिवो य तेण उवश्वेगो 'किं मए इयं वा जटुं वा दाणं वा दिवं, जेए मए एसा दिव्या देवड्डी पत्त' त्ति । पाभोदनो गेण पुव्वजम्मवुत्तन्नो, कुवित्रो व उवरिं गुणमेणस्म । विहङ्गेणाहोदजण आगो तस्म समोवं • दिडो व णेण परिमं ठिो गुणसेणो। तो व
| AD Tapet p BD om.
CE vrst instead of want freti