________________
५४
समराइचकहा।
[संक्षेपे ३२०
विचित्तदव्याभिग्गहरया अपहाणलोयलद्धावलद्धवित्तिणो निप्पडिकमसरौरा ममतणमणि मुत्तलेटुकञ्चणा, किं बडणा, अट्ठारससौलङ्गमहस्मधारिणो उवमाईयविबुहजएपसिथपममसहममेया प्रणेगगामायरनगरपट्टणमडम्बदोणमुर्मनिवेमसयसंकुलं विहरिजण मेइणिं, मिच्छत्त पङ्कमग्गपडिबद्धे य । मद्धम्मकहणदिवायरोदएणं बोहिऊण भव्वकमखायरे, महातवचरणपरिकमियमरौरा जियोवगुण मग्गेण कालमासे काल काऊण पात्रोवगमणेण देहं परिचयन्ति । तो अई पि याणिं इमेण चेव विहिण देहं परिचसं ति । पत्तो य मए भवसयसहस्मदुलहो मयललोयालोयदिवायरो ।' मामयसुहप्पयाणेककप्पपायवो मयलतेलोक्कनिरुवमचिन्तामणौ वियडसंमारजवहिपोयभूत्रो धन्यसारको भयवं विजयसेणायरियो ति। अत्रो पवब्बामो धौरपुरिससेवियं कमवणदावाणखं एयस्म समौवे महापव्वन्नं ति। चिन्तिऊण महाविथा णेण सुबुद्धिपमुहा मंनियो। कहियो य तेसिं निय- १५ थापिप्यायो। तो तप्पसङ्गो वोवलद्धजिणवयणमारेकिं भणियं च तेहिं । अहो महापुरिमसहावाणुरूवं देवेण मन्तियं । खरपवणचाचियक्षिणजलमयागयचन्दबिम्बपञ्चमि जौवक्षोए किञ्चमेयं भवियाणं, प्रभासहं मा करेह पडिबन्धं ति। अचं
AC om. yh, D bas Alfin i १ B.विषा
1
P CDE add
AC add am