________________
२१६]
पठमो भवो।
५३
नयरं पविट्ठो त्ति । एवं उभयकालं गरुदंसणतन्वयणसुणणमोखमणुहवन्तरम अईयो मासो, परिणत्रो से धम्मो । कप्पममत्तौए य गो अनत्य भयवं विजयसेणायरिश्रो ति ॥
तत्रो अदक्कन्नेसु कवयदिणेसु राणो गुणसेणम्म पामा५ यतलसंठियस्म कहवि मोजण हाहारवगभिणं मरणनरवणो 'विव पयाणढक्कं संसाररकसम्म 'विव अट्टहास जौवलोयम्म विव. पमायचरियं मयगडिण्डिममइं, पेच्छिऊण तं कयन्तवसवत्तिणं चउपुरिसधरियकायं कन्दन्त बन्धुजणपरिवारियं सवं
परमसंवेगभावियमदस्म इन्दयालमरिमजीवलोयमवगच्छिऊण १० धम्मज्माणजलपकालियपावलेवरम समुष्यन्ना चिन्ता । अन्हे वि
एवं चेव मरणधमाणे ति। अहो णु खलु एवं विरसावमाणे जीवलोए ते धन्ना, जे तेलोक्कबन्धुभए अचिन्तचिन्तामणिसनिहे परमरिसिमन्वदेसिए धम्मे कयाणुराया अगारवामाश्रो
अणगारियं पव्वयन्ति । तो य पाणवहमुमावायदत्ता१५ दाणमेहुणपरिग्गहविरया बायालीसेमणदोसपरिसुद्धपिण्डग्ग
हिणो संजोयणाइपञ्चदोसरहियमियकालभौदणो पञ्चममिया तिगुत्ता निरस्पारवयपरिपालणत्यमेव इरियासमियादूपणुवौसभावणोववेया अणमण मूणोयरियादपायचित्तविणयाद्सबाहिरभिन्तरतवोगुणप्पहाणा मामायाणेगपडिमाधारिणो
1 BD विष। Ays, D •परिपरियं । . CB •मुबी, BD मोरी, A • ।