________________
समराइचकहा।
[संक्षेपे २६१
ममत्तंमि उ लद्धे पलियपुत्तेण सावत्रो होला । चरणोवसमखयाणं मागरमखन्नग होन्ति ॥ एवं अपडिवडिए सम्पत्ते देवमणुयजमोसु । अनयर मेढिवज्नं एगभवेणं च सव्वाई ॥
तत्रो खवगसेढिपरिममत्तौए मामयं अणन्तं केवलवरनाण- . दमण पाउणद । तत्रो कमेणं खवियसेमभवोवग्गाहिकमसे मब्व कम्मविष्पमुक्के पाउणद् सामयं थाम ति ॥
एत्यन्तरंमि य गुरुवयणायलणजणियसहपरिणामाणलदडबहुकम्मेन्धणेणं भावो पवनसम्मत्ताणुव्व यगुणव्ययमिकावयगुणटाणेण भणियं गुणसेणेणं । भयवं, धन्नो ऽहं, जेण मए १० पावमलपस्कालणं रागाइविम'घायणं पसमाद्गुणकारणं भवचारयनिम्मारणं सुयं ते वयणं ति । ता पाहमह मंपयं, जं मए कायध्वं ति । अहवा काइटुं चेव भयवया ! ना देहि मे ताव गिहिधम्ममारभूए अणुव्वयाइए गुणटाणे । गुरुणा भणियं 'किच्चमेयं रतण्यारिम्मणं भव्वसत्ताणं' ति; विहि- १॥ पुवयं दिनाणि से अणुव्वयाणि, अणुमामित्रो य बहुविहं । तत्रो वन्दिऊण परमभक्तौए सपरिवारं गुरुं पविट्ठो नयरं । कथभोयणोवयारो व परिणयप्पाए दियहे पुणो वि निग्गत्रो ति। वन्दिया व णेण देवगुरवो। कालोयमणुमामित्रो य गुरुण । तो य कपि वेलं पन्जुवामिज विहिण गुणो १०
| AC ग्वाव।
. B निरचारित, AC नरवारि।