SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। सुरतरुकुममाहरण नमन्ति जयमहहलबोल ॥ यह तं दिव्वपरियणं दवणं लोयणेण संभन्तो । दिन्नं हुयं व किं मे दमं फलं जन्म दिव्वं ति ॥ काऊण य एवोगं दिव्वणं श्रोहिणा विसद्धेणं । मुणिऊण सुचरियं तो करे यह देवकरणिज्नं ॥ सासयजिणपडिमाणं पूयं पूयारहो महारम। पोत्थयरयणं च तहा वाएर मुत्तमेतं तु ॥ अह नियमसुन्दरौत्रो निजियमुहयन्दचन्दबिम्बाश्री। पौणुन्नयसुपमाहियवरथणहरबन्धुरङ्गोत्रो ॥ तिवलीतरङ्गभङ्गुरमज्झविरायन्तहाररम्भात्रो । मुहलरमणहिन्दियवित्थिलनियम्बबिम्बानी ॥ तत्ततवणिज्नमन्त्रिहमणहरथोरोगजुयलकलियात्रो । नहयन्दममुनोवियकुम्मुत्रयचषणमोहात्रो ॥ गाढपरित्रोसपमरियविसाममिङ्गारभावरात्रो । पेच्छा समूमियात्री वाहम्मसलियमणाश्री ॥ किंकरगणे य भणियं अणुरते दिव्वविहवसंपन्ने । तियमभवणाइ पेछा ग्रमिय इय जंपिरे पडहे ॥ तियसविषयापि समर्थ जयमहपणामियप्पभावाहिं। मोषणवियस्कणाहिं पेछा तो तियमभवणारं ॥ वित्विसमरगयमिक्षासंचवसंजणियवियडपोढादं । १ B पोत्यचर्य।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy