________________
80
समराइचकहा।
समराहकहा।
संक्षेप
तमोहणीयकम्माणुवेयणोवममलयसमुत्यं पमममवेयनिव्वेयाणकम्पाइलिङ्ग सुहायपरिणामरूवं सम्मत्तं पाउणर, तलाहसमकालं च दुवे नाणणि । तं जहा । मदनाणं च सुयनाणं च। तत्रो तंमि पत्ते समाणे से जोवे बहुयकम्ममलमुक्के पासबनियमकवभावे पसने संविग्गे निबिले अणकम्पापरे जिणवयणगई । पाविहवद । भणियं च । सम्मत्तं उवमममाइएहि लकिब्जए उवाएहिं । पायपरिणामरूवं बोहि पमत्ट जोगेहि ॥ एत्य य परिणमो खल जीवरम सुहो ७ होर विवेत्रो। किं मलकलङ्कमुक्कं कणयं भुवि मामलं होई ॥ १. पथईर य कमाणं वियाणिउं वा विवागमसुहं ति । अवरखे वि ण कुष्पर उवममत्रो मध्यकालं पि ॥ . नरविबुहेमरमोखं दुखं 'चिय भावत्री उ मनन्तो । संवेगो न मोकं मोत्तणं किंचि पत्थर । नारयतिरियनरामरभवेसु निव्वेयत्रो वम दुखं । अकयपरलोयमग्गो ममत्तविभवेगरहित्रो वि ॥ दहण पाणिनिवहं भौमे भवसागरंमि.दुकत्तं । प्रविसेमत्रो ऽणुकन्यं दुहा वि मामत्यत्रो कुणा ।। मन्त्रद तमेव मच्चं नौसर जंजिणेहि पत्रतं । सहपरिणामो 'मयं कसाइविमोत्तियारहित्रो॥ .. १.
-
Aom. all down to दुखी
में।