________________
पठमो भवो।
ईि समकाया। तं जहा । उक्सोमिया व जहरिया यं । तत्य पां जा मा उक्कोमिया, मा तिव्वासहपरिणामजणियाणं লাহাৰৰঘৰৰিহাৰঘৰীষ্মল নীল সাগৰীৰमकोडाकोडौत्रो, मोहणिजस्म मत्तरि, नामगोयाणं वोमं, तेत्तौंसं च मागरोवमाई पाउयस्म त्ति । जहवा उण तहाविहपरिणामसंचियस्म वेयणीयम्म बारस मुत्ता, नामगोयाणं अट्ट, मेमाणं भिन्नमुहुत्तं ति । एवंठियस्म य इमस्म कम्मरम अहापवत्तकरणेण जया घंसणघोलणाए कहवि एगं सागरोवमकोडाकोडिं मोत्तूण मेमानो खवियात्री हवन्ति तौसे वि १० य णं थेवमेत्ते खविए, तया धणरायदोमपरिणामलकणो
नाणावरणदरिमणावरणन्तरायपडिवन्न सहायभावो मोहणैयकम्पनिव्वत्तित्री अञ्चन्तदोषो कम्यगण्ठौ हवद । भणियं च ।
गण्डि त्ति सुदुक्षेत्रो कखडघणरूढगूढगण्ठि न्य।
जौवस्म कम्मजणित्रो घणरायदोमपरिणामो ॥ १॥ तं च पत्ते ममाणे अस्थि एगे. जोवे जे तं भिन्दद, अस्थि
एगे जौवे ने नो भिन्दः । नत्य एंजे से भिन्दड, से अपुवकरणेणं भिन्दछ। तत्रो तमि भित्र समाणे प्रणियट्टीकरणेणं कमवणस्म दावाण लेगदेमं मिक्सहपायवस्म निरुव
हथवीयं मंमारचारयम मोथावणसमत्वं चिन्तामणिरयणम्म य २०.खड़यभावणयं प्रणामि संसारमायरे अपत्नपुष्वं पमत्थमा
१ Bाभायो। . CDE Oft.। . CDE सदहरे।