SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे २८५ विजयसेणेण भणियं । महाराय, मामयं थाम नाम, जत्य पाणिणो अट्ठविहकम्ममलकलङ्कविष्पमुक्का जम्मजरामरणरोयसोयाइ'रहिया निरुवमनाणदंसणसुहभादो पायामिदौहमळू कालं चिट्ठन्ति । तं पुण मयलादूमयरयणायरेहिं तेलोकबन्धवेहिं सुरासुरपूदएहिं सव्वहिं भणियं दमस्म चेव । चोहस रज्जमियम खेत्तलोगरम चूडामणीभयं परमपयं चामं ति। साहो उण उवात्रो इमरम सम्पत्तनाणचरणलकणो पडिवादो त्ति । एमो य गिहिधम्मसाहुधम्मेहिं ववयित्रो । तत्य गिहिधम्मो दुवालमविहो। तं जहा । पञ्च प्रणब्वयाई तिलि गुणव्वयाई चत्तारि सिकावयाई ति। माहुधम्मो उण ।' दमविहो । तं जहा। खन्तौ य महवनवमुत्तौ तवमंजमे य बोधब्वे । मञ्चं मोयं पाकिञ्चणं च बम्भं च जदूधयो । एयस्म उण दुविहस्म वि धम्मस्म मूलवत्यु सम्मत्तं । त पुणो अणादकम्ममंताणवेढियरी जन्तो दुल्लहं हव नि।" तं च कम्मं अट्ठा । तं जहा । नाणावरणिज्नं 'दरिमणावरणिज्नं वेयणिज्नं मोहणिज्न पाउयं नामं गोतं अन्तरायं च। एयस्म उण निमित्तं मिच्चत्तं प्रवाणं अविरई पमानो कमाया जोगा यति। एगपरिणामसंचियस्म एयस्म दविहा , CDB add sanव। . CDE add नं। १ AD are • CDE पारावरतार।. BD सपा।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy