SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ २८५] पठमो भवो। तत्रो मएभणियं। भयवं, कहिं पुणे सो जलमरणाणतरं उववनिहि ति, कथा वा बौयसंपत्ती' मुत्तिसंपत्तौ य भविस्मर । भगवया भणियं । सुण । जलमरणाणन्तरं वाणमन्तरेस ववनिधि ति। तत्रो ५ तमिव नो पाणन्दतित्थयरममौवे मामयमुहकप्पपायवेलबौयं सम्मत्तं पाविहिद । तत्रो पउगरसमावको संखेनेस समहत्यिएस भवग्गहणेस रहेव गन्धारजणवए पाविजण नरवदत्तणं अमरतेयविनाहरसमणगणिममौवे पवनिजण पवन संपत्तकेवलो मुत्तिं पाविस्मर ति । ५. तत्रो ममेयं मोजण जाधो भवेत्रो, नियत्ता भवचारगात्रो मई। तत्रो अणुनविय जणणिजणए काऊण जहोषियं करणिन्न निकन्तो सुगहीवनामधेयरम भगवत्रो रन्ददासगणपरस्म ममौवे । ता एवं मे निव्वेयकारणं ति ॥ • गुणोण भणियं । भयवं, कयत्यो मि, मोहणं निव्वेय१५ कारणं। जं पुण दुर्म भणियमामि । जा। मद मामयंमि "ठाणे तस्मोवाए य परभमुणिमणिए। एगन्नमाहए सुपुरिमाण जलो तहिं जुत्तो । ति श्रा किं पुण तं मामयं ठाणं, को वा तस्म माहो उवाचो ति॥ .. BRI ... 4 om. . चाम। .P ACE भपिसिपिता .. DE चाम।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy