________________
२८५]
पठमो भवो।
तत्रो मएभणियं। भयवं, कहिं पुणे सो जलमरणाणतरं उववनिहि ति, कथा वा बौयसंपत्ती' मुत्तिसंपत्तौ य भविस्मर । भगवया भणियं । सुण ।
जलमरणाणन्तरं वाणमन्तरेस ववनिधि ति। तत्रो ५ तमिव नो पाणन्दतित्थयरममौवे मामयमुहकप्पपायवेलबौयं सम्मत्तं पाविहिद । तत्रो पउगरसमावको संखेनेस समहत्यिएस भवग्गहणेस रहेव गन्धारजणवए पाविजण नरवदत्तणं अमरतेयविनाहरसमणगणिममौवे पवनिजण
पवन संपत्तकेवलो मुत्तिं पाविस्मर ति । ५. तत्रो ममेयं मोजण जाधो भवेत्रो, नियत्ता भवचारगात्रो
मई। तत्रो अणुनविय जणणिजणए काऊण जहोषियं करणिन्न निकन्तो सुगहीवनामधेयरम भगवत्रो रन्ददासगणपरस्म ममौवे । ता एवं मे निव्वेयकारणं ति ॥
• गुणोण भणियं । भयवं, कयत्यो मि, मोहणं निव्वेय१५ कारणं। जं पुण दुर्म भणियमामि । जा।
मद मामयंमि "ठाणे तस्मोवाए य परभमुणिमणिए। एगन्नमाहए सुपुरिमाण जलो तहिं जुत्तो । ति
श्रा किं पुण तं मामयं ठाणं, को वा तस्म माहो उवाचो ति॥
.. BRI
... 4 om.
. चाम।
.P ACE भपिसिपिता .. DE चाम।