________________
समराइचकहा।
[संक्षेपेच
तौसे चेव पण्डालमहिणियाए कुछिसि रत्विगत्ताए उववजिहि ति। तो विणिग्गयमेत्तो चेव पढमबालभाववत्तौ भुयङ्गडको मरिजण ऊसदित्रस्म चेव गमदासौए दत्तियाभिहाणाए कुच्छिसि नपुंसगत्ताए अववजिपि ति। तत्रो विणिग्गत्रो समाणो नबन्धी महजो मव्वलोयपरिभूत्रो कषि कार्य नपुंसगत्तं परिवालिऊण पयत्ते नयराहे किमाणुणा कारौकयसरौरो पञ्चत्तमुवगछिऊण तौसे वेव गभदामौए कुच्छिसि इत्थियत्ताए उववन्निहि त्ति। समुपत्रो य पौढसपो भविस्मद ति। तत्रो एत्थेव नयरे रायमग्गे गच्छन्ती, वियरिएण मत्तहत्थिण वावाइया समाणै इमम्म चैव जमदिवस्म कालचणियाभिहाणाए भारियाए कुछिसि इथिगत्ताए उववजिहि ति। जाया ममाणौ कमेण संपत्तजोवण । दिवा य जसदित्रेण जसरखियाभिहाणम्स अञ्चन्नदारिदाभिभूषस्य । रत्थिया कयपाणिग्गहण भावनमत्ता होऊण पसूइसमएं व . महावेदणारिभूया कार्य काऊण मजणगए थेव पुत्तत्ताए उववनिधि ति। उववनी चसो बालभावे चेव गन्धारनिबगातौरंनि खेलमाणो ऊसदिनभत्तुणा दिसायनामेण 'रिपुत्तो' ति गिणिहऊण सिरोहरानिबद्धगरयसिखायलो दरमि परिकिपिहिर ॥ एचपनक्माणमेवं निवाणं । भवित्रो य एसो मिहिगामी थ, केवधाम संपत्तवौत्रो ति॥
१ B निV, ACTो।
Birर।