________________
पठमो भवो।
एत्यन्तरंमि गल्यमाणपरिणामवत्तिा बद्धं परभवाऽयं । 'वत्ते च मयणमहसवे नगरसोएण मोचावित्रो जसदियो। एमो य तसम्मपरिणामवमत्रो मरिजण एत्थ उववनो ति॥
तत्रो मए पिन्नियं। अहो अप्पाई नियाणं बहुदुकफलं, धिरत्यु संसारवासम्म । ता पुच्छामि भयवन्तं 'किंपनवमाणमेयं नियाणं, किं वा एम भवित्रो प्रभवित्रो वा सिद्धिगामी असिद्धिगामौ संपत्तवौत्रो वा न वत्ति चिन्तिऊण पुछियं मए । तत्रो भयवया भणियं । सुण, जंपन्नवसाणमेयं नियाणं। १. दो सुणयभवानी एम अहाउयं पालिऊण उव्वट्टो .
ममाणो दमस्म व जमदिनम्म गेहपसूयाए घोडघडिगाभिहाणए रामहौए गमंमि रामहत्ताए उववन्निहि ति। तत्रो य निग्गो सभाणो जसर्दिवस्म श्रमणोरमो किलेससंपावियमरौरवित्तौ गस्य भारव्वहणपरिखेयमरौरो गौवियममय ॥ चिट्ठिजण मत्रो समाणो जमदिनसंगयम चेव माइदिवमनि
यस्म चण्डासम्म अणहिगाभिक्षणए भारियाए कुछिसि नपुंसगत्ताए उववनिहि ति। तो य निकन्तो समाणे बुरूवदोहग्गकक्षहदूमित्रो अपरित्रार्थविसयसङ्गो कंचि कालं नपुंसगत्ताए जौविजण मोहविणिवारयमरौरी दे पमोत्तूण
नित। . ACDE भारवार।
. D has everywhere •बौ । . B •समिय। । D मौत।