SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पठमो भवो। एत्यन्तरंमि गल्यमाणपरिणामवत्तिा बद्धं परभवाऽयं । 'वत्ते च मयणमहसवे नगरसोएण मोचावित्रो जसदियो। एमो य तसम्मपरिणामवमत्रो मरिजण एत्थ उववनो ति॥ तत्रो मए पिन्नियं। अहो अप्पाई नियाणं बहुदुकफलं, धिरत्यु संसारवासम्म । ता पुच्छामि भयवन्तं 'किंपनवमाणमेयं नियाणं, किं वा एम भवित्रो प्रभवित्रो वा सिद्धिगामी असिद्धिगामौ संपत्तवौत्रो वा न वत्ति चिन्तिऊण पुछियं मए । तत्रो भयवया भणियं । सुण, जंपन्नवसाणमेयं नियाणं। १. दो सुणयभवानी एम अहाउयं पालिऊण उव्वट्टो . ममाणो दमस्म व जमदिनम्म गेहपसूयाए घोडघडिगाभिहाणए रामहौए गमंमि रामहत्ताए उववन्निहि ति। तत्रो य निग्गो सभाणो जसर्दिवस्म श्रमणोरमो किलेससंपावियमरौरवित्तौ गस्य भारव्वहणपरिखेयमरौरो गौवियममय ॥ चिट्ठिजण मत्रो समाणो जमदिनसंगयम चेव माइदिवमनि यस्म चण्डासम्म अणहिगाभिक्षणए भारियाए कुछिसि नपुंसगत्ताए उववनिहि ति। तो य निकन्तो समाणे बुरूवदोहग्गकक्षहदूमित्रो अपरित्रार्थविसयसङ्गो कंचि कालं नपुंसगत्ताए जौविजण मोहविणिवारयमरौरी दे पमोत्तूण नित। . ACDE भारवार। . D has everywhere •बौ । . B •समिय। । D मौत।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy