________________
समराहचकहा।
[संक्षेपे २६ -
प पत्ता मम ममौवं सह तेण ते पुरिमा । निवेदो हिं 'देव एस मो सुणो' ति। तत्रो सो मं दट्टण पयलंतदौडललो बाहजलभरियसोथो उगोवमवथालियाणणो किपि तहाविहं प्रणाचिकौयं भक्त्यन्तरं पाविऊणमारसिउमाढत्तो।
तो मए पुच्छिो केवलौ। भयवं, किमेयं ति । तेण भणियं। ति मत्रो त्राणाममो पणो त्ति। मए भणियं । भयवं, विन्ध्यवसुप्फुललोयणेणं धारणदू । भयवया भणियं । न विसेसत्रो, अञ्चनसोहणं पणचिकौर ने देव-एम-संसारमायोति, मए, वन्दिऊण 'जपमत्था भावणा प्रणाभोगनो वि कंचि कामं कहा । पयत्ता पुचि ति । तत्रो मए भणियं । भयवं, यह करम कम्मम्म ' चिन्तियं । किं पागो। भयवया भणियं । जादूमयमाणजणियस्म । मए भावडियो हिययस। भयवं, को वियाणेण माणो को ति! भयवया चिन्तियं 'यह कयं । सुण । 'एवं पुच्छामि' तिा चेवाणन्तरजम्मे पवत्ते मयणमहसवे निग्गयास भयवं, अस्थि रो कामास नयरचञ्चरौस तरुणत्रणवन्द्रपरिगएण बहुजणपना कहिं सो अवशनं वसन्तकौलमणहवन्तेण दिवा समासत्रचारिणौ वत्थवा मर गणियपन्हगवञ्चरि ति। दट्टण य माणदोसेणं जाई'कुलादगविएणं
___ 'करं नौयचच्चरौ श्रन्हाण पञ्चरौए समासनं परिवथर' ---
ति कयत्यिया वत्थमोहगा । पहाणो त्ति करिय दढयरं कपत्थिजण संजमियसम्वगत्तो नेयाविश्वो चारय जमदियो ।
| BC •ववालि., DE चाwि.। ( CDE बहार।
. CDB add अपर्व ।