________________
पठमो भयो।
अविहेव गन्धारपुरे नयरे जसदनो नाम वत्थसोहगो। तरमा मङपिङ्गा नाम गेहसणिया। तौसे गमंमि सुणो उववनो ति। मो य अकठिण रज्जुमंदामित्रो बुभुकापरिमिलाणदे हो मोहणियाकुण्डनिवडवत्तौ रामहरप्पहारभौत्रो दहेव संपयं ' दारणमवत्यन्तरमणुहवद । जन्मन्तरंमि य पुस्करभरतकुसुम
पुरनिवामिणो ते कुसुममारमत्रियम्म सेट्टिपुत्तम्म सिरिकना-. निशाणा प्रचन्तवमहा पत्तौ बासि ति। तयभासको चियं तम्विोयाणलजणियसंतावो चित्तमि होवसमं जाइमाणमेयं
मए एवं मोजणं मंजायनिव्वेएणं तहमोहियमणे १. परिमोकणनिमित्तं पेमिया ऊमदिनवत्यमोहगगित उब्वट्ठो .
परिमा, भणिण व 'तं लडं मोयाविय विदूलपाडगाभिगिव्हिय रहेवागछह" ति । सो गया ते पुरिमा,। तो च संपाडियं मुख्य मामणरमणेहिं, भागया च तं गेपिवियदिवो य मो मए पिस्या मयगहियतणुरुहो कौडाधिममयं १५ पादयखयडियो प्रदूखौणसरीरों ससन्नचलिरजीदनमन्त्रि
धवलविहाविजमाणदंमणावली मन्दमन्दं परिमाकमि नाइदूरो चेव सुणत्रो ति । जात्रो च मे तं तहाविहं दोमहन्तो संवेगो। चिन्तियं च मए । बहो दारुणो संसारवासी। एवं विज्ञावाणणि एत्य जीवाणं पेमविलसियार। एत्यन्तरंमि
OF add पति। Bire . . B मिमेकि। B पिड। - Bअधावौष। . CDE add ननु ।