________________
समराहचकहा।
सिद्धि ति। तो मए चिन्तियं । प्राविभूयं नृणमेएसि केवलं, मुक्का जाइजरामरणदुखवासम्म ॥ एत्यन्तरंमि दिहा मए केवलपहावत्रो चिय रयणमयसौहासणोवविट्ठा विणियहभवपञ्चा' पसन्तपित्तावारा केवलमिरौस महामियमरौरा मुत्तिमन्ता विव गुणगणा भयवन्तो माहुणे ति। तत्रो मए । चिन्तियं । न एत्य मंदेहो, संपुषमेव एएमि केवनगाणं ति। तत्रो त्राणन्दवाहजलभरियलोयणेणं रोमनपुलरयङ्गेणं 'विन्हयवसुप्फुलखोयणेणं धरणि निमियजाणुकरयलेणं तहाविह अञ्चन्नसोहां पणचिखौयं श्रवत्थन्तरमणुहवन्तेण वन्दिया मए, वन्दिजण "य उवविट्ठो तेमिं पुरषो। पत्थया केवलिणा १. कहा। पयत्ता पुच्छिउं हियच्छियं देवनरगणा । तत्रो मए चिन्तियं । किं पुणो हमेए भयवन्तो पुच्छामि । जाव भावडियो हिययसलभूत्रो चित्तमि मे विश्वसू । तमो मए चिन्तियं 'यह कहिं पुण मे मित्तो विहावन उप्पलो, होड, 'एवं पुछामि' ति चिन्तिकण पुचि प्रो मए भगवं केवलौ। ॥ भयवं, अत्यि दो कोड कालो पञ्चत्तमुवगयस्म मे मित्तस्म। ना कहिं सो उववत्रो, किं वा संपयमवत्यन्तरमणुहवर, कि वा मम मुणियपरमत्यमग्गरम वि नवित्रीयाणलजणियसंतावो चितमि नोवसमं जाइ ति । केवलिणा भणिथं । सुण ।
१ D •पबंधा।
D समुष्पर्य एकि। . B विनियापुरतीयपरिषद, विनवविसरणयपहाडोषले। • B मिरिष A CDE om. Bएवं।