________________
२५६
पठमो भयो।
E
नयराज नारदूरे मामहन्नाए 'गिरि गुहाए । सिट्ठा च मे पापिय ति करिव निययपुरिसेहिं । गो र मिग्यमेव ते वन्दिउँ। दिट्ठा य तत्य भयवन्तो समायवावग, वन्दिया
पाहवयणपडएण। अहिणन्दित्रो भयवनहिं धमलाईण । . पुछिया मए अहाविहारं । प्रणमामित्रो भयवन्तहिं । तत्रो ते मुणौ कंचि वेलं पनुवामिय पविट्ठो नयरं। ते व भयवन्तो सब्वकालमेव वामावामे मामोववासेणं जयनि ति। उवलद्धं मए ममत्तं ॥
पवडमाणमडम्म' य पदिणं मेवमाणम्म ते 'अरकता ५. चत्तारि मामा । परिमरयणौए जाया महं चिन्ता । कळख
ते महातवम्मो गच्छिमन्ति । तत्रो अहं श्रद्धजामावसेमाए "रयणोए निग्गो भयवन्तदमणनिमित्तं नयरात्रो। गो य थेवं भूमिभाग ; जाव. पयलिया वसमई, गलियं गन्धारगिरिणा, पवादो सहिमाको, उन्जोवियं नहाण, वियरित्रो जयजयारवो। तत्रो अहं पहियंजायहरिमो तुरियं तरिय पथिको नाव पेच्छामि गन्धारगिरिराक्षाममोवे प्रवारियं तणारयं, ममौकथं धरणिवटुं, पबुटुं गन्धोदयं । ज्वरमा पुष्फोवयारा। "निवडिया देवमंघाया थुन्ति भयवन्त बाहुणों । अहो भे मलद्धं माणुमत्तणं, खविया रागादत्रो, पराजियं कमसेवं, तिको भवममुद्दो, पाविया मामयमिवसह
।
| CD add धार। • BD जामिनौर।
Bom. . ACD विपरषा।