________________
समराइचकहा।
[मंझपे २०२
जा न करे नधु सुहं पछी को नौए पडिबन्धो । केण ममेत्युपत्तौ कहिं दो तह पुणो वि गमव्वं । जो एत्तियं पि चिन्नेर् एत्य मो को न निविलो ॥
अयं च । एत्थ, महाराय, महासमुहमन्मगयं रयणमिव चिन्तामणिमंनिभं दलभं माणुसत्तणं । तहा खरपवणचालिय- . कुसग्गजलबिन्दुचञ्चलं जीवियं, कुवियभुयङ्गभौमणफणजालमनिहा य कामभोगा, सरयजलहरकामिणौकडलगयकरविजुचनम्ना य रिद्धौ, अकयसहतवचरणाणं च दारुणो तिरियनारएस विवागो त्ति । अवि य
भयरोगमोगपियविष्पत्रोगबहुदुकजलणपनलिए। नडपेच्छणयममाणे सुमारे को धिदं कुणदू ॥ सद मासयंमि ठाणं तस्मोवाए य परममुणिमणिए । एगन्तमाहगे सपुरिमाण जत्तो नहिं जुत्तो ॥
एवं च, महाराय, संसारो चेव मे निव्वेयकारणं । तहवि पुण निमित्तमेत्तमेयं मंजायं ति । 'सुण।
अस्थि दहेव विजए गन्धारो नाम जणवत्रो, तत्य गन्धारपुरं नाम नयरं । तबिवासी अहं तत्थेव चिट्ठामि । मित्तो य मे बौयहिययभूत्रो मोमवलपुरोहियपुत्तो विहावसू नाम । मो य कहंचि पायापौडियदेहो विणिब्जियसरासरेण मधुणा मम ममखमेव पञ्चत्तमुवणेो । तत्रो अहं तम्बिोयाएल- । जलियमाणसो चिट्ठामि; जाव बागया पहाजमविहारेणं विपरमाणे वासावासनिमित्तं पतारि माडणे, ठिया व