________________
पठमो भवो।
एवंविहपरिणामो मम्महिट्ठी जिणेहि पत्रत्तो । एसो य भवसमुदं लजादू थेवेण कालेणं ॥
तो य तोसे वि य णं ठिईए पलिभोवमपुडत्तमेत्ते खोणे परमत्यत्रो सुयरपरिणामगभं 'देमविरई पडिवनइ । तं ५ जहा। थूलगपाणावायविरमणं वा थूलगमुमावायविरमणं वा
थूलयादत्तादाणविरमणं वा परदारगमणविरमणं वा सदारमंतोस वा अपरिमियपरिग्गहविरमणं वा। से थ एवं देमविरहपरिणामजुत्ते पडियंत्राणुब्बए भावो अपरिवडियपरिणामे
नो खल ममायरर दमे अयारे। तं जहा । बन्धं वा वहं • वा छविच्छेयं वा अदभारारोवणं वा भत्तपाणवोच्छेयं वा, •
तह महसभखाणं वा रहस्मभकाणं वा मदारमन्तभेयं वा मोमोवएस वा कूडलेहकरणं वा, तहा तेणहडं वा तक्करपोगं वा विरुद्धरनाडक्कम वा कूडंतुलकूडमाणे वा तप्पडिरूवगववहारं
वा, ता इत्तिरियपरिग्गहियागमणं वा अपरिग्गहिया ५ गमणं वा श्रणकौडर वा परविवाहकरणं वा कामभोगतिवाहितासं वा, तहा खेत्तवत्थुपमाणदक्कम वा हिरणसुवरुपमाणाइक्कम वा धणधन्नपमाणाइक्कम वा दुपयचउप्पयपमाणादकमं वा कुवियपमाणदलमं वा; नहा अ य एवंजादए संभारमागरपिण्डणनिमित्तभूए सपरिणामभावत्रो व • नो पायरर ति । तहा दमे एयारूवे उत्तरगुणे व पडिव
___..... -- - ------- B •भारगा।
D •विहं।