________________
२५.]
पठमो भवो।
३५
'धवलियपासायमाशोवलोहियं महाविभईए पविट्ठो नयरं, तत्थ वि व तोरणनिभियवन्दणमालं मविसेसमंपादयमहोववारं गवत्रोभई नाम पामायं ॥
तत्य व तंमि व दियहे अगत्रो मामकप्पविहारण बाजमं विहरन्तो मौसगण परिवुगे मंपुषवालमङ्गो पोधिमणनाणाइमयजुत्तो सव्यङ्गसन्दराहिरामो पढमजोवणदिममवामियमरौरो मण्डणमिव वसमाए प्राणन्दो म्ब गवाजणलोयणाणं पञ्चाएमो व धमनिरयाणं निलो व परम
भषयाए ठाणमिव प्रादेयभावमम कुम्लहरं पिव स्वन्तौए पागरो १. एव गणरयणाणं विवागमव्वम्ममिव कुमलकसम्म महामहा
निववंमर्मभृत्री विजयमेणो नाम पायरित्रो ति। सो य पसोयदत्तमेट्ठिपबिधे जिणाययणमण्डिए अनविय श्रोग्गर डिनो मोयवण जाणे । 'जत्य नौहनिया विव नरव दलहविवरा महयारा, परकम्लत्तामणभौया विव मप्युरिमा ॥ अहोमुडिया वावीतडपायना, विणिवडियमपुरिमचिन्तामो विव डालविडालात्रो परमुत्तयनयात्रो, दरिदकामिहियथाई पिव ममन्तो पाउलाई लयाहगई. विमयपमता विव पाण्डिणो' म मोहनि "लिम्बपायवा, नववरगा विव कुसम्भ
रक्तनिवसण विरायणि रत्तामोया-किं बहुणा-त्य मणो१. हा विव जीवलोयम् बहुवृत्तमा उच्चाणपायवा । तरा
Bel . A TRI PDaानिषिः। . CDE पापिया।
✓ BCE fue