________________
[संक्षेपे २१
महाणुभावं । कुलवण भणियं । महाराय, श्रलमियाणिं ताव तस दंसणेणं । झाणवावडो ख सो, ता किं से श्रहिप्पेयकज्जन्तराणं । गच्छ तुमं 'नयरिं, पुणो कहिंचि पेस्केजस ति । तत्रो 'जं भयवं श्राणवेद, पुणो श्रागच्छिामि' ति भणिजल अञ्चन्तदुम्मणो उट्ठिश्रो राया । पणमिजण कुलवहूं पट्टो 'नयरिं ॥
३४
समर 13 चकहा ।
तो एक्केणं माणुकोसेणं च बालतावमकुमारेणं श्रणुगच्छिऊण थेवभूमिभायं निवेश्रो से श्रग्गिमम्नाभिप्याश्रो न्ति । तत्रो राणा चिन्तियं । किमिह 'पुणागमणेलं; जदू परं कुलवई श्रायामे 'पाडिज्जइ । ता न जुत्तं ममेह नयरे वि चिट्ठि, मा से महाणुभावस्तुतस्तु श्रसोयब्वं पि श्रवरं सुणिसं ति । एवं चिन्तयन्तो पत्तो वमन्तरं । पुच्छिया मंत्रच्छरिया 'कया श्रन्हाण विद्रपट्ठियगमादियहो परिसुझद' न्ति । तेहिं च निष्यं तकम्मवावडत्तपणोवलद्धमोहणादिहिं विवत्तं 'महाराय, कलं चैव परिसुद्र' ति । तत्रो राणा समाणत्तो परियणो 'पयट्टह लडं क'ति । तत्रो विद्दयदिय महया चडवरेण मिग्गश्रो गया । श्रणवरयपयाल एहिं र पतो माममेतेषा कालेया स्थिर पट्टियं । तत्रो अनियि चितकेउनिवहं (विविहक यट्टमोहं मोहियमपुप्फोवयार राथमम
१ BD नगर ।
४ B नियन• ।
BD पुचामरर्ण ।
v Dadds नवरं ।
B परि
C वयच ।