________________
पठमो भवो।
तो जुत्तं चेव ताव पञ्चकवायदूसिवस्तिमा नरिन्दमयं परिहरिवं ति गत्रो नराहिवसई येवं भूमि कुलवई। दिहो च गेण परिमिलाणदेशो मपरिवारो राया । पमित्रो प मविण्यं सपरिवारेणं राणा । परिणन्दियो य पासीमाए बुखवरण, भणियो य पोण । महाराय, एहि एयाए सम्पगबौहियाए उवविमन् । रारण भणियं 'ज भयवं पाएवेर'। गया चम्पगवौषिय। उवविट्ठो विमलसिलानिविटे 'कुमामणे कुलवई, पुरषो से धरिणौए व मपरिवारो राधा। तो
कुपवरणा भणियं । महाराय. कौम रयाणिं मलतपरि१० वारेणमणुचियमेहामेत्तं भूमि परणागमणमणचिट्टियं । रारणा ...
भणियं । भयवं, अणुचियकारिणो सेव परे। पहवा मएजारिमाणं पुरिमाप्रमाणं रस वोचियं, ज महानवमिजण पमायत्रो वावायोण धमतरायकरणं ति। ता किं एरण 'अणिज्यिहिययमभावेण नियममिएण । भयवं, कहिं v पुण मो महाणुभावो अग्गिममतावमो । पणमामि तं, मोहेमि
तम्म दंमणेपण पावककाकारिणं प्रपाणं नि। कुमवरण भणियं । महाराष, मा हामेनं मंतप्पस ति। न "एएण र निम्बेएणमणमणं कयं ति; किंतु कप्पो वायं तवमिजणमा,
परिमकासंमि प्रणमणविक्षिणा देहपरिचयणं ति । राणा १. भषियं । भयंव, किं बडण मनिएक, पेशमि ताव में
• Dसमवाये। . B वि.।
विवा, Bागे। IBD II