________________
३२
समराइचकहा।
संक्षेपे २०६-२१३
तावसो । जहा य दौहरकुसरदयसत्थरोवविट्ठो लकिन्नर, तहा नरिन्दनिब्वेएणं चेवाणेण पडिवनमणमणं भवे । पुछि
जन्तो य एमो अमोयव्वं मामिपरिवायं गेल्हर । ता अनो . चेव उवाहिय बुत्तन्तं सामिणो निवेएमि ति। पणमिजण तं निग्गो मोमदेवो। पुच्छित्री 'च ऐणं कुमकुसमवावड- ५ गहत्थो अभिसेयकामो गिरिनदं समोयरन्तो तावसो। भयवं, किं परिवत्रं अग्गिसम्मतावसेण । तेण वि य बाहजलभरियमन्धरनयणेणं मवित्थरमाइकिलयं तयण्टाणं। गो मोमदेवो, ' निवेदयं च णेणं जहोवलद्धं रादो। तत्रो राया अहिययरजायनिब्वेश्रो चिन्ताभार निम्महं श्रङ्ग धरमाणे मयलन्ते- १० उरप्पहाणपरियणपरिवारित्रो पारको चेव अग्गिसम्मपञ्चायणनिमित्तं पयट्टो तवोवणं। मंपत्तो रायहंसो ब्व कलहंसियपरिवारित्रो तवोवणासन्न "वित्थिर गिरिनहपुलिणं ॥
एत्यन्तरंमि य मुणियनरिन्दागमणेणं पफुलवयणपङ्कएणं राणो भागमणमग्गिसम्मतावमस्म निवेदयं मणिकुमारएणं । । तो अग्गिसम्मतावसेण कोहजलणपनलियसरौरेणं महावित्री कुलवई, 'लजिजण जहोचियमुक्यारं निरं भणियो। भो भो न पारेमि एयरम अकारणवेरिणो नरिन्दाहमस्म मुहमवलोइडं। ताजं किंचि भणिय बाहिरको चेव विसजेहि एयं । कुलवरण चिन्तियं। अवहरियो ख एसो कमाएहिं।।
1 B वेष, D परेष।
# B om.
१ A पासा, रौत। . B •
HDपिचर।
।