________________
२०४-२०८]
पठमो भवो।
मोमदेवपुरोहित्रो गयो तवोवणं। दिहो तेण बहुतवम्मिजणपरिवारिश्री गिरिनईतडासम्बनिविट्ठमण्डवगो दौहरकुमरइयमत्यरोवविट्ठो अमरिभवमाढत्तरायकहावावडो पग्गिसमतावमो ति। पमित्रो' विएत्रोणयउत्तिमङ्गणं मोम५ देवेणं । तेणं चिय प्रामीमापुब्वयं 'मागर्य' ति भणिजण 'उवविमसु' ति भारट्ठो। उवविट्ठो मोमदेवपुरोहियो । भणियं च ण । भयवं, पदपरिकहीणदेहो लक्विजमि, ता किमेयं ति। अग्गिममतावमेण भणियं । निरौहाणं असो
समामादयवित्तौणं अहं व किमत्तं तवम्मौणं नि । मोमदेवेण । भणियं । एवं एयं, निरीहा चेव तवम्मिणे हवन्ति : किंतु .
धणधबहिरणसुवाममणिमोनियमवालदप्पयचउप्पण्स न उण धम्मकारोवयारगे पाहारमेते वि । न य रमा एत्य लोया, जे तुमए 'वि मरिमाणं मुक्तिमग्गपवन्नाणं प्रविसेममत्तुमित्ताणं
ममतणमणिमुत्तकञ्चणाणं ममारजनहिपोयाणं पाहारमेत्तं पि १५ न देन्ति त्ति । अग्गिममतावमेण भणियं। मञ्चमेयं, न
एयारिमा एत्य लोया मोत्तण नरिन्दगुणणं ति । मोमदेवेण भणियं । भयवं, किं कयं नरिन्यापामेणेण । धम्मपरो ख मो राया सुणोयर ति । अग्गिममतावसेवा भणियं । को पत्रो
धम्मपरो, जो विणिज्जियनियमण्डलो वि तवम्मिजणं पमण १. वावाएर ति। मोमदेवण चिन्नियं । परिकुवित्रो ख एमो
C add: 71
Pा विमंग।
3Dविजारिमार।