SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ समगाइचकहा । - [संक्षेपे २०२-२॥ मव्वं पुष्वकयाणं कमाणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमेनं परो होर ॥ एवमणुमामिजणं पडियारगे तावसे निरूविय गरी कुलवई ॥ रो य रादण गुणमेणेणं नहा प्रयालच्छणसोक्लमणु- " हवन्ते परियणे अदक्वन्ताए पारणगवेलाए सुमरियं, जहा पारणयदिवसो ख अन्न तस्म महातवस्मिस्म। अहो मे अहत्रया, न संपन्न चेव महातवस्मिस्म पारणयं ति तोमि । पुछियो य णेण जहामविहिनी परियणो । किं सो .महाणुभावो तावमो अब्ज दहागनो न व ति। तत्रो तेण ।" निउणं गवेसिऊणं निवेदयं । देव, श्रागलो आसि, किंतु देवीपुत्तजम्मन् ययाहिणन्दिए अदपमत्ते परियणे न केणडू उवचरित्रो तिः तो लडं चेव निग्गो। राइण भणियं । अहो मे पावपरिणई । तम्म महातवमिम्म धम्मन्तरायकरणेणं देवीपुत्तजम्मभुययं पि प्रावयं 'चेव ममत्थेमि । मध्वहा न " मन्दपुषाणं गेहेस वसुहारा पडन्ति । न य पमायदोमदूमित्रो अहं उदन्तनिमित्तं पि से पारेमि मुहमवलोइउं । ता गच्छ, भो मोमदेवपुरोहिय, ममाविनायपरियणभावो चेव, गवेमिजण नस्म महातवस्मिस्म बुत्तन्तं 'किं तेण ववमिय' ति लडं निवेएहि श्रामबार "विय मे शिययं। एवं च ममाण तो . | B परिवारोनय। Cadds पि। १BAI
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy