SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५०-२०२] पठमो भयो। पमोत्रो । तो पहं पविमिजणं रायगेर बङमाणिको व मुणियनरिन्दपरिवाराभिष्पात्रो लडं व मिग्गो ति। तत्रो तावमेहिं भणियं । भयवं, न 'एवं तवम्मिगणवाले मरिन्दराणमेणे मभावियर । पहा विचित्तमन्धिणे हि ५ पुरिमा इवन्ति । किं वा न मंभावियर । नत्यि अविभयो कसायाणं ति। भणिजण निवेत्य' तेहिं प्रचब्बिग्गेडिं "कुलवणो । नहा : न तस्म अग्गिमम्मतावसम्म रमिण वृत्तलेण संपयं पि पारणयं संयुत्तं ति । तो ममभन्तो तरियमागो अग्गिममममौवं कुलवई, संवृद्धी य तेण ५. अग्गिमम्मेण जहाणकवेणोक्यारेणं । तो तेण भणियं । वच्छ,. . कहमियाणिं पि ते न संजायं पारणयं ति। अहो मे अमरिमममायरणं राहणो गुणमेणाम्म । अग्गिमम्मतावमेण भणियं। भगवं, पमाणो सेव रायाणो भवन्ति । को वा तम्म दोसो। मम चेवापरिचत्ताहारमेत्तमजस्म एम दोमो, जेण नम्म ५ वि गेहं पविम्मामि ति। परिचत्तौ य मए मंपयं जावजौवाए चेव मयलपरिहवीयभूत्रो एहहमेत्तो वि मङ्गो। यो विश्वेमि भयवन्तं एयमि श्रत्ये; माइमन्त्रका प्राणवेयव्यो ति। कुलवणा भणियं । वच्छ, जर परिचत्तो पाहारो, गत्रो स्वाणिं कालो पाणए। मञ्चपदबा खु तवम्मिणो इवन्ति । २. किं तु तुमएं नरिन्दम उवरि कोवो न काययो । जो १B रथ। AC adda AC बिपिता . B transposes these words.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy