________________
समराहचकहा।
[संक्षेपे २१
हिमगिरिमिहराई पिव उत्ताधवलाई जिणययणाई। तत्य व बड़फासए भूमिभाए पहामंजमं सो भयवं चरणकरणनिरत्रो परिवमद् ॥
दो य रादण गुणमेणेणं अत्थारयागएणं पुछियं । केण भे अन्न दह अच्रयभूयं किंचि वत्यु दिडं ति । तत्रो उवलद्धविजयसेयरिएण पमिजण रायाणं भणियं कलाणएणं । महाराय, दिटुं मए अच्छेरयं। रारणा भणियं । कहेहि किं तयं नि । कलाणएण भणियं । इह अमोगदत्तमेट्ठिपडिबद्धे प्रमोयवणुब्जाणे मयसदट्टब्बदंमणमहमवो लायलजोहापवाह'पन्हसियचउहिमाभोश्रो मयलकलामंगो विय १० मयलञ्छणो पढमजोब्वणत्यो वि वियाररहित्रो विणिजियकुसमबाणे वि तवमिरिनिरत्रो परिचत्तमम्वमङ्गो वि मथलजणोक्यारौ मुत्तिमन्तो विव भयवं धम्मो दिट्ठो मए गन्धारजणवयाहिवरम समरसेणम्म नत्तुत्री लछिमेणम्म पुत्तो पवित्रसमणलिङ्गो विजयमेणो नाम शायरित्रो ति । तत्रो । राणा भणियं । अहो तुम कयपुलो, पावियं तए फलं खोयणाणं। अहं पि णं भयवन मोत्तणमन्नरायं सुए वन्दिरमामि ति ॥ रचन्ताए रयणौए कयमयलगोसकि राया गयो तमुजाणं। दिवो य रोण अणेयममणपरियरित्रो संपुषमारयमसि म्ब तारयणपरिवुडो विजयमेायरित्रो। तत्रो हरि - १
. CE परिपा, न भवलिया, पसिष.।
. Dadds •ww.।