________________
समराइचकहा
संक्षेपे १५-१६
अकोउरिया औरन्तपुषवन्तुत्तरीयवरपोत्तं । सविसेसपमाहियमंमिलतरामायणादणं ।। पिट्टागयमुट्ठिपहारभौरुरामाविमुक्कमिक्कारं। मयवस'विलामिणोजणनञ्चाविजन्तकञ्चयं ॥ 'सुचन्तकर फालियतालायरमुरयमहरनिग्घोस। दाणपरितटबहुबन्दिवन्द्रउग्घुटनयमदं ॥ नचन्तमडहवामणचेडौशामिन्नमाणनरनाहं ।
बद्धवावाणयनिवहं वद्धावणयं मणभिरामं ॥ पवत्तो य वमन्तउरे नयरे महामहमवो। एवंविहे य देवौपुत्तजन्मभुदयाणन्दिए महापमत्ते मह रारणा रायपरि- १० यणे अग्गिमम्मतावमो पारणगनिमित्तं रायउन पविसिजण वयणमेत्तेणावि केणद् अकयपडिवत्ती असुहकम्मोदएणं अट्टमाणदूमियमणो लई चेव नियंत्रो। चिन्तियं च णेणं । अहो से राहणो श्रा बालभावाश्रो चेव अमरिमो ममोवरि वेराणुबन्धो ति। पेच्छह मे अंदणिगूढायारमाचरियं, जेण ।। तं नहा मम ममकई 'भणाणुकूलं जंपिय करणेण विवरौयमायर ति। चिन्तयन्तो सो निग्गत्रो नयरात्रो। एत्थन्तरंमि य अनाणदोमेणं अभावियपरमत्यमगत्तपेण य गहियो कमाएकिं, अवगया से परलोयवासण, पणट्टा धासद्धा, समागया मयखदुक्सतस्बीयभूया अमेत्तौ, जाया य देह- । पौडाकरौ अतीव बुभुक्ला । 'पाकरिमित्रो "बुभुक्काए । तत्रो { C adds fore i p CD orentina D adds tout v BD or