________________
१०-१५]
पठमो भयो।
२५
पन्दित्रो 'य कुलवरण पत्रो वयविसेमं ति ॥ अणुदियई च पवडमाणसंवेगेण राहणा मेविजन्नस्म तस्म ममइच्छित्रो मामो, पत्तो य रखो मणोरहमएहिं पारणयदियो। तमि च पारणयदियहे राहणो गुणमेणाम देवौ वमन्तमेणा दारयं । पसूय ति। निवेद्यं च राणो हरिमवमेण पफुलवयणपल्याए 'मपरितोस पडिहारोए। महाराय, देवौ वमन्नमेणा तुम्हाण मन्भुदयनिमित्तं "पयाणं भागधेएहिं सुहं सहेणं दारयं पसूय ति। तत्रो रारणा पुत्तजमग्भुदयमंजायरोमशेणं
दाऊण परिहारौए कडयके ऊरकलालझाराइयं पङ्गाभरणं १. दिषा ममाणत्तौ। वसंधरे, ममाइमस णं मम वयणाची.
जहामन्निहिए पडिहारे । जहा; मोयावेह कालघण्टापोएण मम रज्जे मव्वबन्धनाणि, दवावेह घोमणापुवयं अणवेक्सियाणुरूवं महादाणं, विमनावेह जियमत्तुप्पमुहाणं नरवाणं
मम पुत्तमपति, निवेण्ह देवीपुत्त जन्मभुदयं पराणां, " कारावेह प्रथालच्छणभूयं नयरमहमवं ति। ममारट्ठा य
तौए जारटुं परिहारा । अणुचिट्टिय र रायमामणं परिहारेहिं। पवि च। कारावियं च तेहि वरपुषदमदिमाभोयं । अनामिएककरयशनचाविलामिषिममूहं ॥
१ BD om. B om सपरितोस। . cDay. I . B पवा। । B •षमाभर। Bon. जया।
• B पसरवपारिवं, A TE, Cgye.।