________________
२४
समराइचकहा।
संक्षेपे १६०-११
महापावकण्यकारिणं च मन्त्रेमि अप्पाणं; ता मयबदुपियसत्तबन्धभत्री कारणवच्छतो य भयवं तमं चैव मे दमम्म दुक्खस्म उवममोवायं चिन्तेहि। अग्गिममतावसेण चिन्तियं । अहो से महारायस्म महाणुभावया। अकयपारणगण मए एत्तियं खिन्न ति। अहो से गुरुयणसुस्ममाणरायो। ता । न जाव मए एयम्म गेहे पारणयं कयं, न ताव एम सत्यो होड ति। चिन्तिजण भणियं च तेण । महाराय, अनिमित्तं ते दुकलं । नशावि एयस्म दमो उवममोवात्रो। अविग्घेण संपत्ते पारणगदिवसे पुणो वि तह चेव गेहे पाहारगहणं • करिस्मामि ति पडिवनं मए । ता मा संतप्पस ति। तत्रो .. धरणिनिहियजाणुकरयलेणं भणियं राहण। भयवं, मुह मुणिो दमम्म दुक्खस्म उवसमोवात्रो। प्रहवा विमलनाणनयणो व तवस्मिजणो होद, किं वा न-याणा ति। ता अणुगिहौत्रो न्हि । मरिमं दमं तुह अकारणवच्छलयाए । ता गछ तुम तबोवणं । अहं पुण न मकुणोमि 'पञ्चग्गपमाय- ।। कलादूमिमो भगवन्तं कुलवरमवशोर ति। एवं भणिय पणमिजण य अग्गिसम्मतावसं नियतो राया। 'न मए स्थाणिं गन्तव्य' ति कलिऊण विसब्जियो य तेणं माणभङ्गम उवरि विक्ोवो। अग्गिसमो वि य गन्तूण तवोवणं निवेरजण सुखवरणो जहावि बुत्ता 'वच्छ, माड कथं ति पहि- १.
१ B भारिपं, C भाव।
AD पावकका
PC adds of . BD om.