________________
१६०-१६०
पठमो भवो।
परिवत्रं च तेण कुलवरवयणको मम गेहे पाहारगहणं कायब्वं ति। ता पागकर ताव सो महाणभावो। तो तं कयभोयणविहाणं पणमिऊण 'गमिस्मामो। तो प्रामनवत्तिा भणियं कुलपुत्तएण। देव, मो ख महाणुभावो ५ संपयं चेव पविमिजण दरियकरितुरयमंघायचमढणभौत्रो निग्गयो रायगेहात्रो। पञ्ज वि य न नयरात्रो निग्गछा क्ति तकेमि। तत्रो एयमायलिजण मभंभन्नो राया पयहो तम्म मग्गे, दिवो य णेणं नयरात्रो निग्गच्छन्तो अग्गिमम्म
तावमो। तो श्रोयरिऊण रहवरा भत्तिनिम्भरं १. निवडिऊण चक्षणेसु विवत्तो मबङमाणं । भयवं, करेह. . पमायं, विणियत्तस ति। अहमभिष्पेर वि गमणे तुह चेवागमणमणुवालेन्तो एत्तियं ठिो हि, नाव तुम पविमिऊण • मम गेहं अविडो चेव मे पहाणपरियणेण निग्गयो मि। ता नियत्तस त्ति । अग्गिसम्मनावमेण भणियं । ॥ महाराय, विश्यवृत्तन्नो वेव मे तुम परमाविमेसम्म : ता
प्रलं ते इमिणा ववसाएणं। मच्चपरत्रा खं नवम्मिणो हवन्ति, निब्बिसेसा य लाभाखाभेस । राणा भणियं । भयवं, पबित्रो हि रमिण पमायचरिएणं, तह तिम्वतवजणिय
मरौरपौडात्रो वि मे अहिया मरौरपौडा। दढं दहर में १. संतावाणलो, पणमर विय मे पिययं, अक्सिप्परय मे वाण,
- -... ---- 1 c चिः ।
. CD मम्मनो। . रवं., B परित
Bषा।