________________
२२
समराचकहा।
संक्षेपे १५१-१६.
विममफुरियाहरेणं नियकराभिायधरणिवद्वेणं अमरिमवसपरिक्सलन्नवयणेणं समाणतो परियणो । जहा; देह तुरियं पयाणयपडई, मन्नेह दिनयं करिवलं, पलाणेह दपुरं घाममाहणं, मंजत्तेह धयमासोबमोहियं सन्दणनिवहं, पयावेह माणपारणमालिणं पादकसेवं ति। तत्रो नरवरसमाएमापरमेवायलिय पयाणयपाहमह करिवरविरायन्नमेहजालं अभियधयचमरछत्तसंघायबलायपरिययं निमियकरवालकोलमोयामणिमणहं मङ्घकाहशावरनिग्योमगब्जियरवपूरियदिसं अयालहिणं पिव ममन्तो वियम्भियं नरिन्दसाहणं ति । एत्थन्तरमि य रहवरारूढे नरिन्दगुणसेणे, ठाविए पुरत्रो ।' मलिलपुले कणयकलसे, पहए जयसिरिसमुप्फालए मङ्गलवरे,पढन्तेस विविहमङ्गलाई बन्दिवन्द्रेसु', अग्गिमम्मतावसो पारणगनिमित्तं पविट्ठो नरिन्दगेहे ति। तत्रो संमि महाजणममुदए बाउलौहए नरिन्दनिग्गमणनिमित्तं पहाणपरिपणे न केणदु ममुवलक्लिो ति। तत्रो कंचि वेलं गमेऊण ।" दरियकरितरयमंघायचमढणभौत्रो निग्गी नरवदगेहात्रो। एत्यन्तरंमि य गहियमाछाएहिं मुणियजोरममत्थपरमत्येहिं भणियं जोइसिएहिं । देव, पसत्यं सुद्धत्तं, निग्गच्छस त्ति । रावण भणियं । अन्न तम्म अग्गिसम्यतावसम्म पारणगदिवमो,
१। दुमाय।
Bविरेड, बरे।
सबवे LAC add as
समुपासर।
मदर।