SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ २२ समराचकहा। संक्षेपे १५१-१६. विममफुरियाहरेणं नियकराभिायधरणिवद्वेणं अमरिमवसपरिक्सलन्नवयणेणं समाणतो परियणो । जहा; देह तुरियं पयाणयपडई, मन्नेह दिनयं करिवलं, पलाणेह दपुरं घाममाहणं, मंजत्तेह धयमासोबमोहियं सन्दणनिवहं, पयावेह माणपारणमालिणं पादकसेवं ति। तत्रो नरवरसमाएमापरमेवायलिय पयाणयपाहमह करिवरविरायन्नमेहजालं अभियधयचमरछत्तसंघायबलायपरिययं निमियकरवालकोलमोयामणिमणहं मङ्घकाहशावरनिग्योमगब्जियरवपूरियदिसं अयालहिणं पिव ममन्तो वियम्भियं नरिन्दसाहणं ति । एत्थन्तरमि य रहवरारूढे नरिन्दगुणसेणे, ठाविए पुरत्रो ।' मलिलपुले कणयकलसे, पहए जयसिरिसमुप्फालए मङ्गलवरे,पढन्तेस विविहमङ्गलाई बन्दिवन्द्रेसु', अग्गिमम्मतावसो पारणगनिमित्तं पविट्ठो नरिन्दगेहे ति। तत्रो संमि महाजणममुदए बाउलौहए नरिन्दनिग्गमणनिमित्तं पहाणपरिपणे न केणदु ममुवलक्लिो ति। तत्रो कंचि वेलं गमेऊण ।" दरियकरितरयमंघायचमढणभौत्रो निग्गी नरवदगेहात्रो। एत्यन्तरंमि य गहियमाछाएहिं मुणियजोरममत्थपरमत्येहिं भणियं जोइसिएहिं । देव, पसत्यं सुद्धत्तं, निग्गच्छस त्ति । रावण भणियं । अन्न तम्म अग्गिसम्यतावसम्म पारणगदिवमो, १। दुमाय। Bविरेड, बरे। सबवे LAC add as समुपासर। मदर।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy