________________
२०१-१५१]
पठमो भयो।
एम अवरजाइ । भणियं च णेण 'जाव मम गेहे अग्गिमकानावसेण पाहारगहणं न कयं, न ताव मे उव्येवो भवेर'। अश्रो इणिहं संपत्तपारणगकालेण भवया अविग्घेण मम वयणासो गरिन्दबङमाणत्रो एयस्म गेहे पारणगं ५ करियम्बं ति। अग्गिसम्मतावमेण भणियं । भयवं, जे तुम्भे
श्राणवेह। अकारणे मंतप्पडू राया, जो न किंचि मे परलोयविरुद्धमणुरिट्टियमणेणं । तो राया 'त्रहो मे महाणभावय' त्ति कलिऊण 'यणमिजण तस्मिनां च कंचि
बेग्लं पञ्जुवासिय पविट्ठो नयरं ॥ १. पुणो य कामासमेण राहणो विमयसहमणुहवन्तमा
अग्गिमम्मम्म य दकर तवचरणविहिं करेन्तम्म मम सन्तो मामो ति। एत्यन्तरंमि य मंपत्ते पारणगदिवमे मिरयं मे रनो विवागाह निययंपुरिमेहिं । जहा: महाराय, पर
विममपरक्कम गम्वियं विममदोणीमुहप्पविट्ठ प्रकथपरिरकरणो५॥ वायं अप्पमत्तेण माणहङ्गमरवरा दहरहा विमयविणासमव
लोरण वीरचरियमवलम्बिय वौमत्थसत्तेस मरिन्दपारलेस जाए घडरत्तममए अत्यमिए रयणिवहपिययमे तेलोलमालपईवे मियो मथलबलमहिएण मवकसन्दं दाऊण परपमत्तं ते
विणिज्जियं सेव। संपर देवो पमाणं ति ॥ तो रारणा १. एवं सुदूमई वयणमायविजण कोवाणलजलियरत्तमोषणेणं
.Com. D पनि।
VAC
( BD add माः। ACD चामलो।
HBD .वाय.