________________
समराइचकहा।
संक्षेपे १३४-१४॥
भणियं । वच्छ, जद एवं, ता अखं संतप्पिएणं । किं कारणं । जर तह संबन्धिा कारणेण तावसो संयुत्तो, ता तमं चेव इमस्म धम्मपवत्तगो कल्लाणमित्तो ति; किमुग्विग्गो सि । न यावि एण्हिं तुह परलोचभौरुणे अहिगयधम्मसत्यस्म किंपि अमजणायरणं मंभावेमि। किं वा से कयमियाणिं निवेएहि । मे। राहणा भणियं । भयवं, याणिं ताव एयं उवणिमन्तिजण मामपारणयपविट्ठस्म मौसवेयण भिभूएण पमायों अणिउत्तपरियणेणं श्राहारन्तरायकरणेणं कयं से धमतरायं नि । कुखवणा भणियं । वच्छ, जं किंचि एयं, न तमं एत्य . प्रवरामि । न तिब्ववेयणभिभूया पुरिमा कन्जमकनं वा ।। वियाणन्ति । म य तस्म पाहारन्तरायकरणेणं धर्मान्तरायं . स्वद, प्रवि य तवसंपया। ता अलमुब्वेगेणं ति। रावण भणियं। भयवं, जाव तेण महाभावेण मम गेहे श्राहारगहणं न कयं, ताव कदमुब्वेवो भवेद। कुलवण भणियं । वच्छ, दयाणिं से अविग्घेण जे पारणगं भविस्मद, तहिं ते १५ गेहे राहारगहणं करिस्मा 'त्ति। तो कुलवणा महावित्री अग्गिसम्मतावसो, मबङमाणं इत्थे गिहिजण भणित्री य णेण । वक, जंतमं अंकयपारणगो निग्गी मरिन्दगेहात्रो, एएण दढं संतप्पद राया। कलं च एयस्म व सौमवेयण पामि, पत्री वेयणापरब्बसेण न तमं परियग्गियो ति; न ..
1 D एक्स।. १D पार।
CD परिषषियो।