________________
१३०-१३०]
पठमो भयो।
उत्तिमङ्गण पणमिया 'घ णेणं विहिण। अहिणन्दिचो च श्रामीमाए कुलवरप्पमुहेहिं मम्वतावहिं। 'ख्वविमस महाराय, मागयं ते' भणियो च कुलवणा। तमो राथा श्रवणउत्तिमङ्गो मविसेमलज्जामन्थरो विमुक्कदोहनौमाम उवविट्ठो कुलवदस्म पुरषो। तं च तहा विचित्तं रायाणं दहणं भणियमणेणं। वच्छ, विग्गो विय सक्सौषमि । ता "कहेहि मे उब्वेथकारणं, जर प्रकरणीयं न होर। राणा भणियं। अत्थि भगवत्रो वि नाम प्रकरणीयं । अव च।
प्रकहणीयवत्थुविमउम्विग्गरम न जुत्तं तवोवणागमणं । कुश1. वरणा भणियं । माऊ वच्छ माहु, उचित्रो ते विवेगो;. . ता कि उब्वेयकारणं ति । राणा भपियं। भगवत्री प्राण
त्ति करिय कहौयद ; बहा कहं दम निमंमचरियं कहिउं पारीयद । कुलवदणा भणिवं । वच्छ, मब्बास जणणौभत्रो खु होर तवम्मिजणो। तत्रो का तं पद् लज्न त्ति । ना कहेउ " भवं, जेण मुणियबुत्ततो भत्रिय कण उवाएण 'वणेमि तं उब्वेयं ति। राहणा भणियं । भयवं, कर एवं, ता मुणम् । एम अग्गिमम्मतावमो पढम व सम मन्दपुलम्म त्रमिक्रियकारिणो अमरिसजणमरिमायरणनिरयम मंबन्धिणा मिध्वे एण
तावमो मंबुत्तो। एयम्स पवनुत्तमवयम्स वि तं मए अमरि .. पजणायरणं - परिचनं ति दढमुग्विंग्गो न्हि। कुलवरण
1 BD om , D नावविति।
. Bom., D नाक
Bादि।
MCD मा
पागम।