________________
समराइचकहा। |
समराइचकहा।
संक्षेपे १२०-१३०
नूणं अपडुमरौरो राया। जो उविगपरियणं सव्वं चेव त मए गेहमवलोइयं, तो अहं तं तहाविहं 'दटुमसंहतो लडं
व निग्गी ति। तावसेहिं भणियं । को संदेहो, दढमपडुमरौरो राया। वहा कहं तारिमौए तवस्मिजणभत्तौए भयवो पारणगं मुणेऊण मयं चेव दत्तावहाणे न होइ । अनं । च। अईव भगवत्री उवरि भत्तिबङमाणे तम नरवरसम, जेण कुलवममकवं बहुयं मभूयगुणकित्तणं तेण कयं श्रामि । अग्गिममतावसेण भणियं । आरोग्गं से हवउ गुरुयणपूयगम्म, किं मम श्राहारेणं ति । पडिवनो मामोववामनयं ॥
दो य राणा गुणसेणेणं उवमन्नमोमवेयणेणं पुच्छिो १० परियणो । प्रज्ज तस्म महातवझिम्म पारणगदियहो ; तो मो पागनो पूत्रो वा केण न व ति। तेहिं संलत्तं । महाराय, धागो श्रामि ; किं तु तुह मोमवेयणाजाणयहिययमंतावपरिचत्तनिययकज्जवावारे परियणे न केण संपदो पुछिको वा। अमुणियवृत्तन्नो य किचित्तं ते परियणमवलोदऊण कंचि । काल गमेऊण उविग्गो विय निग्गत्री रायगेहानी ति। रावण भणियं । बहो मे बहनथा; चुक्को मि महालाभम्म, संपत्तो य तवस्मिजणदेहपौवाकरणेण महन्तं अणत्यं ति । एवं विलविजणं बियदियहे पहायसमए चेव गो तवोवणं। दिडा य तेण कुलवधमुहा बहवे तावमा, लबाविणोण- १०
1 B सर निम्नची जि .0.
A विजन, B विषय, C बका विवर।