SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। | समराइचकहा। संक्षेपे १२०-१३० नूणं अपडुमरौरो राया। जो उविगपरियणं सव्वं चेव त मए गेहमवलोइयं, तो अहं तं तहाविहं 'दटुमसंहतो लडं व निग्गी ति। तावसेहिं भणियं । को संदेहो, दढमपडुमरौरो राया। वहा कहं तारिमौए तवस्मिजणभत्तौए भयवो पारणगं मुणेऊण मयं चेव दत्तावहाणे न होइ । अनं । च। अईव भगवत्री उवरि भत्तिबङमाणे तम नरवरसम, जेण कुलवममकवं बहुयं मभूयगुणकित्तणं तेण कयं श्रामि । अग्गिममतावसेण भणियं । आरोग्गं से हवउ गुरुयणपूयगम्म, किं मम श्राहारेणं ति । पडिवनो मामोववामनयं ॥ दो य राणा गुणसेणेणं उवमन्नमोमवेयणेणं पुच्छिो १० परियणो । प्रज्ज तस्म महातवझिम्म पारणगदियहो ; तो मो पागनो पूत्रो वा केण न व ति। तेहिं संलत्तं । महाराय, धागो श्रामि ; किं तु तुह मोमवेयणाजाणयहिययमंतावपरिचत्तनिययकज्जवावारे परियणे न केण संपदो पुछिको वा। अमुणियवृत्तन्नो य किचित्तं ते परियणमवलोदऊण कंचि । काल गमेऊण उविग्गो विय निग्गत्री रायगेहानी ति। रावण भणियं । बहो मे बहनथा; चुक्को मि महालाभम्म, संपत्तो य तवस्मिजणदेहपौवाकरणेण महन्तं अणत्यं ति । एवं विलविजणं बियदियहे पहायसमए चेव गो तवोवणं। दिडा य तेण कुलवधमुहा बहवे तावमा, लबाविणोण- १० 1 B सर निम्नची जि .0. A विजन, B विषय, C बका विवर।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy