________________
२१५-१२०]
पठमो भवो।
य तत्थ वेनसत्यविसारया वेजा, उग्गाहेन्ति नाणविहाची चिगिच्छासहियात्रो, पौमिति बडविहार रोमहारं, दिवन्ति 'सिरोखेयावहारिणो विचित्तरयणलेवा। किंकायबमूढा उवासियसुक्कषिहसाबुद्धिविश्वा वि मन्तिणो। पत्युचं पुरोषिएहिं मन्तगम्भिणाहुपयाणमारं मनिकम। तमा मिलाणसुरहिमलदाममोहं स्वलग दृवियलियारायं बारजलधोयकवोलपत्तलेहं करयल पणमियपम्वायवयणपर उब्बिग्गमन्तेउरं। नहा विरत्तकन्दुधकौलं परिचत्तचित्तयम
वावारं विरयगौयनवणारम्भ अवहत्थियभूमणकलावं दमण१. विमणं कन्नयन्सेउरं। वेतजटिनिमियविछायमुहमोश य
पडिहारा, रखो वेयणाइमयसूयगा दुमणा माहकवरया, परिचत्तनिययवावारा विचित्ता सूर्यगारप्पमुहा मित्रोगकारिणो ति ॥ तत्रो मो.अग्गिममतावमो एवंविहे रायकुले
कंचि वेलं गमेऊण वयणमेत्तेणावि केणवि अकयपरिवती ।। निग्गो रायगेहायो नि निगन्तण गरी तवोवणं, दिडो
य तावमेकिं, भपित्रो य तेहिं। भयवं अकयपारणगो विव परिमिलाणदेहो लक्सिजमि ! ता किं न कथं पारणायं, न पविट्ठो याणि तत्य रत्रो गुणमेणा गे ति। पग्गिमातावमेण भणियं। पविट्ठो नरिन्दगेहं । किंतु मो
• - - - . . PACD om. सिरो लिया, B मविपः। १B पविवामि। A डि. रेलिहि। B) om. .
Botel, C addsri AC add for!